________________
प्र०सा०
अ०५
२०६॥
सदर्शनस्य संस्कारः स्फुरत्वयमिहार्हति । संज्ञानस्यैव सद्वृत्तस्यैष सत्तपसोप्ययम्॥१३१॥ भाटी एष वीर्यचतुष्कस्य मात्रष्टतयमंडले । प्रवेशस्यायमेषोष्टशुद्धयवष्टंभनिष्टिते ।। १३२ ॥ परीषहजयस्यायं त्रियोगासंयमच्युतेः । शीलमस्यायमेष त्रिकरणासंयमारतेः ॥ १३३ ॥ अयं दशा संयमोपरमस्यैषोक्षनिर्जितेः । अयं संज्ञानिग्रहस्य दशधर्मधृतेरयम् ॥ १३४ ॥ अष्टादशसहस्राणां शीलानामयमेषकः । चतुरभ्यधिकाशीतिगुणलक्षसमाश्रयः ॥ १३५ ।। । विशिष्टधर्मध्यानस्य अयमेषोतिशायिनः । अप्रमत्तयमस्यायं सुदृढश्रुततेजसः ॥ १३६ ॥ अकंपप्रकरणश्रेण्यारोहणस्यामुकोसको । अनंतगुणशुद्धेश्वाप्याप्रवृत्तकृतेरयम् ॥ १३७॥ अयं पृथक्त्ववीतकवीचारप्रणिधेरयम् । अपूर्वकरणस्यैषो निवृत्तिकरणस्य च ॥ १३८॥ बादराणां कषायाणामयं किट्टिकृतेरयम् । सूक्ष्माणामेष पूर्वेषां किट्टिनिर्लेपनस्य च॥१३९॥ एषोन्येषामयं सूक्ष्मकषायचरणस्य च । प्रक्षीणमोहनस्यायं यथाख्यातविधेरयम् ।। १४० ॥ अयमेकत्ववीतर्कवीचारध्यानभूरयम् । घातिघातस्य कैवल्यज्ञानदृष्टयुद्यतेरयम् ॥१४१॥ तीर्थप्रवर्तनस्यायमेष सूक्ष्मक्रियस्य च । शैलेशीकरणस्यायं परसंवरवयंसौ ॥ १४२॥ योगकिट्टिकृतेरेष तन्निर्लेपनगाम्यसौ समुच्छिन्नक्रियस्यायं श्रितोयं निर्जरां पराम् ॥१४३॥ ४॥ "सद्दर्शन' इत्यादि एकसौ पैंतालीस तक श्लोक बोलकर अभिप्राय मनमें धारण करके प्रति-2|| ॥१०६॥ माके ऊपर पुष्पांजली क्षेपण करे ॥१३१ से १४५॥ इसप्रकार अडतालीस संस्कारोंकी