________________
प.सा एतत्पठन् मूलवेदीपीठात् प्रतिमामुत्क्षिप्य दिव्यशिविकामारोप्य महोत्सवेन नीत्वा पूर्वस्थापितदीक्षाव- माजी POIIIनवृक्षतले निवेशयन्निमं मंत्रं पठेत् । ओं नमो सिद्धाणं भगवान् स्वयंभू रत्न सुनिविष्टो भवत्विति स्वा
०४ हा । अनेनैव मंत्रेण शेषप्रतिमास्वपि निष्क्रमणकल्याणस्थापनाय पुष्पाणि क्षिपेत् ।
स्वस्त्यस्मै वनशाखिने दृषदियं स्ताच्चांद्रकांती मुदे । ये दीक्षांगमिनो व्यधान्नम इमान् राज्ञः समं दीक्षितान् । शक्रः सतस्वधियोधिरत्नपटलौ प्रत्यग्रहीत्तत्कचांस्तीर्थेषु प्रतपत्वलं तदुपदा दृप्तोणेवः पंचमः॥ १०९ ॥ ममेदमहमस्येति मतिं भित्वाहतोज्झिताः । पुनंतु विश्वस्रग्वस्त्रभूषाः संपूजिताः सुरैः ॥ ११० ॥
ओं नमो भगवतेर्हते सद्यः सामायिकप्रपन्नाय कंकणमपनयामीति स्वाहा । कंकणमपनीय दीक्षादिस्थापनाय प्रतिमादिषु पुष्पाणि क्षिपेत् । वनप्रस्थानप्रव्रज्याग्रहणादिस्थापनं ।। नीचे स्थापन करे और उस समय “ ओं णमो” इत्यादि स्थापनमंत्र वोले ॥१०७४१०८ ॥ इसी मंत्रसे अन्य प्रतिमाओंमें भी तपकल्याण स्थापन करनेकेलिये पुष्पों को क्षेपण करे । “ स्वस्त्यस्मै" इत्यादि दो श्लोक तथा “ओं नमो” इत्यादि बोलकर कंकणादिको उतार
॥१०॥ कर दीक्षास्थापनकेलिये प्रतिमाके ऊपर पुष्पोंको क्षेपण करे । इस तरह वनमें जाना,