________________
22
ओं णमो अरहंताणं निनदीक्षावनवृक्षा अत्रावतरंत्विति स्वाहा । जिनदीक्षावनवृक्षस्थापनाय मूलवेद्या प्रत्यग्निवेशिताया: प्रतिष्ठेयमहाप्रतिमायाः पुरस्तात्पुष्पाणि प्रकिरेत् । कल्पांतार्णववीचिविभ्रमनिपानाक्रांतदिकं प्रभुः शत्रैरेत्य कृता स्तवादिकावधिः स्वं वर्गमापृच्छयमां । त्यक्ता भूपखगामरोढशिविकामारुह्य गत्वा वनं पर्यकस्य उदग्मुखो नतशिवो वा प्राङ्मुखः प्रव्रजेत् ॥ १०७ ॥ सोयं मुक्तिपुरीं प्रयान् विजयतां स्तादस्य पंथाः शिवो नद्यादस्य मनो विशुद्धिरैनिशं सैद्धा गुणाः पत्वमुम् । क्रोधादिप्रतिरोधिनोस्य सुतपःशस्त्रैः पतंतु क्षताः संतश्चैनमनारतं परिचरत्वेतत्पदं प्रेप्सवः ॥ १०८ ॥
पुष्प अक्षतोंको प्रतिमाके ऊपर क्षेपण करे । “ न्यग्रोधो " इत्यादि तथा " ओं णमो | इत्यादि बोलकर भगवानके बड़ सप्तपर्ण आदि दीक्षावनवृक्ष स्थापन करनेकेलिये मूलवे|दीके पश्चिमकी तरफ स्थापित प्रतिष्ठेय महाप्रतिमाके आगे पुष्पोंको क्षेपण करे ॥ १०६ ॥
66
"
कल्पांता ” इत्यादि श्लोक बोलकर मूलवेदक सिंहासनसे प्रतिमाको उठाकर उत्तम पालकी में बैठाकर महान उच्छवके साथ लेजाकर पहले स्थापनकिये गये दीक्षावन वृक्षके
904000