________________
स्वामीसिद्धप्रमुगुणरतः सर्वसावद्ययोगव्यावृत्तात्मा स्खलितविमुखस्तत्क्षणादुद्गतेन । तप्तं बोधत्रय इव मनःपर्ययेणोपगूढो
व्युत्कृष्टांगः स्वरसविलसद्भावनो देदिवीति ॥ १११ ॥ मतिश्रुतावधिमनःपर्ययाख्यसम्यग्ज्ञानचतुष्टयख्यापनाय चतुर्तिदीपावतारणं विदध्यात् । अद्राः सिद्धचारित्रयोगशातशिभाक्तिभिः। जिननिष्क्रमणकल्याणाक्रियां कुर्युः ससूरयः११२
स्वं विंदन स्वतया परंपरतया तीब्रैस्तपोभिर्भवान् कृष्ट्वा पाकमवाप कष्टव्यनिशं कर्मांशतः शातयन् । आकैवल्यपदाद्ययोत्तरविशुद्धयुद्भिद्यमानात्मवित् सांद्रानंदरसं स्वयं पिवति यः सोयं जगत्रायताम् ॥ ११३ ॥
-
ग्रहण करना, केशलोच करना आदिका स्थापन हआ॥१०९।११०॥" स्वामी | इत्यादि बोलकर मतिश्रुत अवधि मनःपर्यय-इन चार ज्ञानोंको वतलानेके लिये चार वत्तियोंवाला दीपक जलावे ॥ १११ ॥ उसके बाद वे इंद्र सिद्ध चारित्र शांति आदि भक्तिको करके भगवानके तपकल्याणकी क्रियाको करें ॥ ११२॥ " स्वं विदन् " इत्यादि बोलकर