________________
नामकरणार्थ कुंकुमाक्तपुष्पाक्षतं प्रतिमोपरि क्षिपेत् । अथानंदस्तवः । जय देव प्रासद्धेन स्वनाम्ना गांपुनीहि मे । जय शुद्ध नय स्वांत स्वभक्त्या मेऽनुरंजय ७८ जय दिव्यांगगात्राणि स्वनत्या मे कृतार्थय । जय तेजोनिधे स्वामिन नेत्राब्जे मे विनिद्रय ७९ यद्दर्शनविशुद्धयादिभावना दैवतं विभो । तपस्तप्त्वा जगज्ज्योतिस्तज्ज्योतिस्ते तनिष्यति८० यात्वयज्ञा हतैः पुण्यैस्तद्रागद्वारसंगतैः । त्वयि प्रयुज्यते कोपालक्ष्मीस्तान्येव इंति सा॥८॥ सा चेयं च विभूतिस्ते कापीश जगतां दृशः। लब्धा विशुद्धया तदृद्धया स्वस्याहान्वयशुद्धताम्।। भुंजानोभ्युदयं चाहन् जनैर्भोगीव लक्ष्यते । बुधैर्योगीव तत्त्वं तु जानाति त्वाहगेव ते॥८३॥ नमस्तेऽचिंत्यचरित नमस्ते त्रिजगद्गुरो । नमस्ते त्रिजगन्नाथ नमस्तेत्यंतनिस्पृह ॥ ८४ ॥ नमस्ते केवलज्ञान नमस्ते केवलेक्षण । नमस्ते परमानंद नमस्तेऽनंतविक्रम ॥ ८५॥ एवमानंदतः स्तुत्वा शक्रः पूर्ववदादरात् । जन्माभिषेककल्याणक्रियां कृत्वा स्फुटं नटेत् ॥८६॥६
लन्छन्
उसके वाद आनंदस्तुतिका पाठ "जय देव” इत्यादिसे लेकर पचासीवें श्लोकतक पढे ॥७॥ |७९।८०1८११८२२८३।८४८५॥ इसप्रकार वह इंद्र आनंदसे भाक्तिपूर्वक स्तुतिकरके और जन्माभिषेक कल्याणकी क्रिया करके अच्छीतरह तांडवनृत्य करे ॥ ८६ ॥ यह जन्माभिषेककी
न्छन्