________________
११
500mocxx
जिनं महाभव्यविशुद्धिभावप्रासादसुस्तंभमुपास्ति यस्तम् । प्रकुर्वतं स्तंभयतां स्तभंतं स्तंभे सृजंतीं भवतीं यजामि ॥ २२३ ॥ ओं ह्रीं स्तंभे देवि .....
I
.............
प्रवादिनां स्तंभयतोत्र मानस्तंभेन दूरादपि मंक्षु मानम् ।
जिनेस्य यज्ञेचनया सपनधीस्तंभिनि स्तंभिनि संस्तुवे त्वाम् || २२४ ॥ ओं ह्रीं स्तंभिनि देवि .........
I
इत्येताः पृथुयशसो जयादिदेव्यो देशामभिरुचिते जिनेंद्रयज्ञे । पूर्णाहुतिमिह लंभिताः प्रपूज्य श्रेयांसि प्रददतु भव्यभाक्तिकेभ्यः।। १२५ ।।
पूर्णाहुतिः ।
| प्राच्याद्याग्नेयकोणादिपत्रेष्विष्टाः क्रमादिमाः। अष्टौ जयादिजंभादिदेव्यः शांतिं वितन्वताम् ॥ इष्टप्रार्थना । इति जयादिदेवतार्चनविधानम् । अथ दिक्पालान् द्वारपालान् यक्षांश्च संक्षेपेण सत्कुर्यात् । इति बहिर्मेडलचतुष्टयार्चनविधानम् ।
66
मोहा देवीको जल आदि द्रव्य चढावे ॥ २२२ ॥ "जिनं" इत्यादि तथा “ ओं ह्रीं" बोलकर स्तंभादेवीको जल आदि द्रव्य चढावे ॥ २२३ ॥ “ प्रवादि" इत्यादि तथा "ओं ह्रीं” बोलकर स्तंभिनीको जल आदि द्रव्य चढावे ॥ २२४ ॥ " इत्येताः" इत्यादि श्लोक बोलकर स