________________
प्र० सा०
UCon
जगज्जयोज्जागरिणां कषायद्विषां न केनापि जितं जिनेंद्रम् । आवर्जयंतामृजितार्जितोजामूर्जाप्तये त्वामजितेर्चयामि ॥ २१९ ॥
I
ओं ह्रीं अजिते ........
.........
पराजितारेर पराजितास्त्रैरप्याश्रितस्यारिपराजयाय । जगत्प्रभोरत्र महे महामि पराजिते त्वामपराजिते ॥ २२० ॥ ओं ह्रीं अपराजिते .....
...ess
।
व्यामोहनिद्रां भुवनानि जंभ विशंत्युद्धरतो जिनस्य ।
वितन्वतां यज्ञमजन्यहंत्रीं त्वा देवि जंभे परिपूजयामि ।। २२१ ॥ ओं ह्रीं जंभे .....
।
चिरं जगन्मोहविषेणसुप्तं स्याद्वादमंत्रेण विबोधयंतम् । श्रीबुद्धमाराधयतां हि मोहे त्वां मोहयंतीमहितान्महामि ॥ २२२ ॥ ओं ह्रीं मोहे.....
.......... ............ ...
।
बोलकर अजिताको जलादि चढावे ॥ २१९ ॥ “ पराजि" इत्यादि तथा "ओं ह्रीं" बोलकर | अपराजिताको जलादि आठ द्रव्य चढावे ॥ २२० ॥ “ व्यामोह" इत्यादि तथा "ओं ह्रीं" | बोलकर जंभा देवी पर जलादि चढावे ॥ २२१ ॥ “ चिरं" इत्यादि तथा "ओं ह्रीं” बोलकर
मा०वी०
अ० ३
॥ ८० ॥