________________
लन्डन्सलर
आवाहनादिपुरस्सरप्रत्यकपूजाप्रतिज्ञानाय पुष्पाक्षतं क्षिपेत् ।
जये जयाये विजये विजैनि जैने जितेपराजितस्मिन् ।
जंभेवमोहनस्ति भाः स्तंभिनि रक्ष रक्षास्मान् ॥ २१६ ॥ स्वोपग्रहाय पत्रेषु पुष्पाक्षतानि क्षिपेत् । अथ प्रत्येकपूजा ।
इहाईतो विश्वजनीनवृत्तेः कृतौ कृतारातिजये जये त्वाम् ।
सद्धपुष्पाक्षतदीपधूपफलादिसंपादनया घिनोमि ॥ २१७ ।। ओं ही जये देवि आगच्छागच्छ इदं.... ............................ ।
जिनाधिराजे विजयैकविद्ये जगद्विजेतुः कुसुमायुधस्य ।
विजेतरि स्फारितभूरिभक्ति त्वामत्र यज्ञे विजये यजेहम् ।। २१८॥
ओं ही विजये देवि............................................ ... । क्पाल, द्वारपाल, और यक्षोंको पूजे ॥ अब जया आदि देवताओंकी पूजा कहते हैं । जया इत्यादि श्लोक बोलकर आवाहनादिपूर्वक हर एककी पूजा करनेकी प्रतिज्ञाके लिये पुष्पअक्षतोंको क्षेपण करे॥२१५॥ “जये” इत्यादि श्लोक बोलकर अपने उपकारके लिये पत्रोंपर पुष्प अक्षतको क्षेपण करे ॥ २१६ ॥ अब प्रत्येककी पूजा कहते हैं। "इहा" इत्यादि तथा “ओं ह्रीं" बोलकर जया देवीको जलादि आठ द्रव्य चढावे ॥ २१७ ॥ “जिना" इत्यादि तथा "ओं ह्रीं” बोलकर विजयाको अर्घ चढावे ॥२१८॥ "जग" इत्यादि तथा “ओं ह्रीं"