________________
प्र०सा० इत्यं निष्ठितपूज्यपूजनविधिः शक्रो महापेण तां
मा०टी० त्रिवेदीमवतार्य भूतिभरतो भक्त्या परित्यानतः ।
| अ०३ सद्भूषाश्चतुरोष्ट वा सुकुसुमैस्तं जापयन् प्रतस
दूपं मंत्रमनादिसिद्धमुरुधीरीशानवेदी यजेत् ॥ २२७ ॥ णमो अरहंताणं णमो सिद्धाणं णमो आइरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहूणं । । ४चत्तारि मंगलं अरहंतमंगलं सिद्धमंगलं साहुमंगलं केवलीपण्णत्तो धम्मो मंगलं । चत्तारि लोगोत्तमा ।
अरहंतलोगोत्तमा सिद्धलोगोत्तमा साहुलोगोत्तमा केवलिपण्णत्तो धम्मो लोगुत्तमा । चत्तारिसरणं पव्वजामि । अरहंतसरणं पन्वज्जामि सिद्धसरणं पव्वज्जामि साहुसरणं पव्वज्जामि केवलिपण्णत्तो धम्मो सरणं पव्वज्जामि ह्रौं स्वाहा । अनादिसिद्धमंत्रः । इति मूलवेदिकार्चनविधानम् । अथोत्तरवेदिकार्चनम् ।।
वेद्यां चाा सुरगिरिशिलादिवत्कार्णकायां
प्राग्वन्मंत्रानथ कजदलेष्वष्टसु श्यादिदेवीः ।। बको पूर्णार्घ देवे. ॥ २२५ ॥ “प्राच्या" इत्यादि श्लोक बोलकर इष्टवस्तुकी प्रार्थना करे, &॥ २२६ ॥ इसतरह जया आदि देवताओंकी पूजा हुई । इसके बाद दिक्पाल, द्वारपाल है और यक्षोंका संक्षेपसे सत्कार करे ॥ इसप्रकार बाह्य मंडलचतुष्ककी पूजाविधि जानना । ।
16॥८१॥ " इसप्रकार " वह इंद्र पूजाविधि करके अनादि सिद्ध मंत्रको जपता हुआ ईशानवेदीको पूजे ॥२२७॥ “णमो" इत्यादि स्वाहातक अनादिसिद्ध मंत्र जानना। इसतरह मूलवेदी
ब्लन्डन्सलन्डन्न्न्लन्कलन्छन्