________________
लललललललललललल
ब्रह्मांते दिक्षु रुद्रायधिपतिषु समाग्न्यामसूर्याभपूर्वद्विद्विस्वर्भूगणैकोचरभृतिषु वसंत्यष्ट सारस्वताद्याः। यद्वर्गास्ते स्वतंत्राः क्षतविषयतृषो भाविजन्माप्यमोक्षाः
पूर्वज्ञा मेद्य लोकांतिकसुरमुनयस्तीर्थकृच्छंसिनोऽयोः ॥ २०२॥ भों ह्रीं लौकांतिकदेवेभ्यः पुष्पांजलि निर्वपामीति स्वाहा । ब्रह्मेद्रोपरि देवर्षिपुष्पांजलिः । मुख्योपचारिकचरित्रचितोरुपुण्यपाकाप्तखस्थसितरत्नविमानवासान् ।
अहमतिष्ठितिमिमामनुमोदमानान् संमानयामि कुसुमांजलिनाहमिंद्रान् ॥२०३॥ | ओं ह्रीं अहमिंद्रदेवेभ्यः पुष्पांजलिं निर्वपामीति स्वाहा । अच्युतेंद्रोपरि अहमिंद्रपुष्पांजलिः । अथ विधिशेषम् ।
पूर्वादिदिक्षु वेद्या मंगलशांतिकजयेष्टसिद्धयर्थम् ।
मंगलशस्त्रपताकाकलशानथ योजयेष्टशः क्रमशः।। २०४॥ मंगलादिस्थापनाप्रतिज्ञानाय दिक्षु पुष्पाक्षतं क्षिपेत् । लौकांतिक देवोंके लिये पुष्पोंको चढाये ॥ २०२॥ "मुख्यो” इत्यादि तथा “ओं हीं" बोलकर अहमिन्द्र देवोंके लिये पुष्पांजलि चढावे ॥ २०३ ॥ अब शेष विधान कहते हैं । "पूर्वादि" इत्यादि श्लोक पढकर मंगल आदि आठ द्रव्योंकी स्थापनाके लिये दिशाओंमें पुष्प अ