________________
प्र०सा
अ०३
उदीची भूषयन् भूत्या सर्वज्ञोपासनोत्सुकः। अपराजित यक्ष त्वं प्रीयस्व बलिनामुना।।१९९॥ भान्टी
ॐ झम्लव्यू अं अपराजित बलिं.................................... । एवं संमानिताययं जिनेंद्रसमये रताः । प्रतिष्ठासमयेऽमुष्मिन् यतध्वं विश्वशांतये ॥२०॥ पूर्णाहुतिः । इति विनयादियक्षानुकूलनविधानम् । अथथैशानदिश्यनावृतार्चनम् ।
जंबूवृक्षस्य नानामणिमयवपुषः प्राज्यजंबूतस्य । प्राक्शाखामावसंतं नवजलदरुचं पक्षिराजाधिरूढम् । कुंडीशंखाक्षमालारथचरणकरं त्राणनिःशेषजंबू
द्वीपश्रीकं यजेस्मिन् विधुरविधुतयेनावृतं व्यंतरेंद्रम् ॥ २०१॥ ओं दशदिशाधिनाथं त्रैलोक्यदंडनायकं जंबूद्वीपाधिपतिं गरुडपृष्ठमारूढं स्निग्धभिन्नांजनाभमक्षसूत्रकमंडलुव्यग्रहस्तं चतुर्भुनं शंखचक्रविधृतभुजादंडं यक्षिणीसहितं सपरिजनं सपरिवारमनावृतं । देवं समाह्वयामीह स्वाहा हे अनावृतागच्छागच्छ अनावृताय स्वाहा अनावृतपरिजनाय स्वाहा ।। तथा “ओं” इत्यादि बोलकर अपराजितको अर्ध चढ़ावे ॥१९९ ॥ “एवं संमा” इत्यादि श्लोक बोलकर पूर्णार्घ चढावे ॥ २०० ॥ इस प्रकार विजयादि यक्षोंका सत्कार हुआ । अब ईशानदिशाके अनावृत यक्षकी पूजा कहते हैं । " जंबूवृक्ष' इत्यादि तथा "ओं दश' इत्यादि पढकर जल आदि अष्ट द्रव्य चढावे ॥२०१॥ "ब्रह्मांते" इत्यादि तथा “ओं ह्रीं” बोलकर