________________
इत्यहन्मदुसामवायिकनयाह्नानादियोग्यक्रमदिक्पालाः कृततुष्टयः परिजनोत्कृष्टश्रियोष्टाप्यमू । द्रष्टा कामदमहंदध्वरमरं दिक्चक्रमाक्रामतो.
भव्यान संदधतः शुभैः सह भजंत्वेतर्हि पूर्णाहुतिम् ॥ १९५॥ पूर्णाहुतिः । इति दिक्पालार्चनविधानम् । अथ दिक्चतुष्टयानविष्टप्रभावनोद्भटयक्षानुकूलनम् ।। प्रभुं भक्तुमिहागत्य प्राची चिन्वन्निजश्रिया । बलिं विजययक्षेश मंत्रपूर्ता स्वसाकुरु॥१९६॥
ओं झलन्यू विं विजययक्ष बलिं गृहाण गृह गृह्ण स्वाहा । अत्रापाचीमलंकृत्य भजमानो जगत्पतिम् । यथार्हबलिसंतुष्टो वैजयंत जयंत नु ॥१९७॥
ओं झलव्यू मैं वैजयंत बलिं.........................। देवाधिदेवसेवाय प्रतीची दिशमास्थितः । बलिदानेन संप्रीतो जयंत जय दुर्जयान् ॥ १९८॥
ॐ मलयं जं जयंत बलि..................................... । त्यावि कहकर ईशानको अर्घ चढावे ॥ १९४ ॥ "इत्यह” इत्यादि बोलकर पूर्णार्घ चढावे ॥ १९५ ॥ इसतरह दिक्पालोंकी पूजाविधि पूर्ण हुई । अब चारों दिशाओंके यक्षोंका सत्कार ) करते हैं। "प्रभु" इत्यादि तथा “ओं” इत्यादि बोलकर विजययक्षको अर्घ चढावे ॥ १९६॥ "अत्रापा" इत्यादि तथा “ओं" इत्यादि बोलकर वैजयंतको अर्घ चढावे ॥ १९७ ॥ "देवाधि इत्यादि तथा "ओं" इत्यादि बोलकर जयंतको अर्घ चढावे ॥ १९८ ॥ " उदीची" इत्यादि