SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्र०सा० ॥ ७ ॥ अ०३ जब्ब्न्लान्लन्जरज्मन्सन्लन्छन् ज्यालोलद्गात्रयंत्रं त्रिजगदतिव्यग्र ग्रदुमास्त्रं शाभाटी० सर्वार्थानर्थसर्गप्रभुमानलमुदक् प्रत्यतिः प्रणौमि ॥ १९२॥ ओं आं को ह्रीं अनिलागच्छागच्छ अनिलाय स्वाहा । हांसोघो नाह्यमानं पवननरिनृतत्केतुपंक्ति विमानं स्वारूढः पुष्पकाख्यं क्रमसखरसनादायमुक्ताकलापः । अग्राम्योद्दामवेषः सुललितधनदेव्यादिवत्राब्ज,गः शक्तीभिन्नारिमर्मा भजतु बलिमुदग्भुक्तिवीरः कुबेरः ॥ १९३ ॥ ओं आं क्रों ह्रीं कुबेरागच्छागच्छ कुबेराय स्वाहा । सानावाचालकिंकिण्यनणुरणनझणत्कारमंजीरसिंजा रम्योच्छंगहेलाविहरदुरुशरच्चंद्रशुभ्रर्षभस्थम् । भास्वद्भूषाभुजंगभुजगसितजटाकेतकाइँदुचूलं दधत्शलं कपालं सगणवमिहा_मि पूर्वोत्तरेशम् ॥ १९४ ॥ ओं आं को ही ईशानागच्छागच्छ ईशानाय स्वाहा । इत्यादि तथा “ओं आं” इत्यादि बोलकर वायुको अर्घ चढावे॥१९२॥ "हांसो' इत्यादि तथा "ओं" इत्यादि पढकर कुवेरको अर्घ चढावे ॥ १९३ ॥ “सास्ना" इत्यादि तथा “ओं" इ. कन्छन् n
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy