________________
प्र०सा०
॥
७
॥
अ०३
जब्ब्न्लान्लन्जरज्मन्सन्लन्छन्
ज्यालोलद्गात्रयंत्रं त्रिजगदतिव्यग्र ग्रदुमास्त्रं
शाभाटी० सर्वार्थानर्थसर्गप्रभुमानलमुदक् प्रत्यतिः प्रणौमि ॥ १९२॥ ओं आं को ह्रीं अनिलागच्छागच्छ अनिलाय स्वाहा ।
हांसोघो नाह्यमानं पवननरिनृतत्केतुपंक्ति विमानं स्वारूढः पुष्पकाख्यं क्रमसखरसनादायमुक्ताकलापः । अग्राम्योद्दामवेषः सुललितधनदेव्यादिवत्राब्ज,गः
शक्तीभिन्नारिमर्मा भजतु बलिमुदग्भुक्तिवीरः कुबेरः ॥ १९३ ॥ ओं आं क्रों ह्रीं कुबेरागच्छागच्छ कुबेराय स्वाहा ।
सानावाचालकिंकिण्यनणुरणनझणत्कारमंजीरसिंजा रम्योच्छंगहेलाविहरदुरुशरच्चंद्रशुभ्रर्षभस्थम् । भास्वद्भूषाभुजंगभुजगसितजटाकेतकाइँदुचूलं
दधत्शलं कपालं सगणवमिहा_मि पूर्वोत्तरेशम् ॥ १९४ ॥ ओं आं को ही ईशानागच्छागच्छ ईशानाय स्वाहा । इत्यादि तथा “ओं आं” इत्यादि बोलकर वायुको अर्घ चढावे॥१९२॥ "हांसो' इत्यादि तथा "ओं" इत्यादि पढकर कुवेरको अर्घ चढावे ॥ १९३ ॥ “सास्ना" इत्यादि तथा “ओं" इ.
कन्छन्
n