________________
ओं आं क्रों ह्रीं यमागच्छागच्छ यमाय स्वाहा ।
आरूढं धूमधूम्रायतविकटसटास्ताग्रदिक्क्ष रूक्ष्मा लक्षाक्षावशिष्टास्फुटरुदितकला योद्रमाभांगमृक्षम् । क्रूरक्रव्यात्परीतं तिमिरचयरुचं मुद्गरक्षुण्णरौद्र
क्षुद्रौघं त्रात याम्या परहरतमहं नैर्ऋतं तर्पयामि ॥ १९० ओं आं क्रौं ह्रीं नैर्ऋत्यागच्छागछ नैर्ऋत्याय स्वाहा ।
नित्यांभः कोलिपाडूत्कटकपिलविशच्छेदसोदर्यदंतप्रोत्फुल्यत्पनखेलत्करकरिमकरव्योमयानाधिरूढम् ।
खन्मुक्तापवालाभरणभरमुपस्थादारादृताक्षं स्फूर्जद्भीमाहिपासं वरुणमपरदिग्रक्षणं प्रीणयामि ॥ १९१ ॥ ओं आं क्रों ह्रीं वरुणागच्छागच्छ वरुणाय स्वाहा ।
वल्गच्छंगाग्रभिन्नांबुदपटलगलत्तोयपीतश्रमाभ्र
प्लुत्यस्तस्वातरंहः खुरकषितकुलग्रावसारंगयुग्यम् । "आरूढं" इत्यादि तथा “ओं" इत्यादि बोलकर नैर्ऋत्यको अर्घ चढावे ॥ १९०॥ नित्यांभ" इत्यादि तथा” ओं आं" इत्यादि पढकर वरुणको अर्घ चढावे ॥ १९१ ॥" बला"
प्रकटलरललल्लन्छeowe04
-