________________
॥
प्र०सा०
धी०
॥७
॥
दृप्यत्सामानिकादित्रिदशपरिवृतं रुच्यसंच्यादि देवी
लोलाक्षं वज्रभूपोद्भटसुभगरुचं भागिहेंद्रं यजामि ॥ १८७ ॥ ओं ही इन्द्र आगच्छागच्छ इंद्राय स्वाहा..................
रुक्मारुग्घुघुरस्रग्गलचटुलपृथुप्राय गाभतुंगस्थं रौद्रपिंगेक्षणयुगममलं ब्रह्मसूत्रं शिखास्त्रम् । कुंदी वामप्रकोष्ठे दधतमितरपाण्यात पुण्याक्षसूत्रं
स्वाहान्वीतं धिनोमि श्रुतिमुखरसभं प्राच्यपाच्यंतरेगिम् ॥ १८८ ॥ ओं ह्रीं अग्ने आगच्छागच्छ अग्नये स्वाहा ।
कल्पांताब्दोघजेत त्रिगुणफणिगुणोद्ाहितग्रैवघंटा टंकारात्युप्रशृंगक्रमहतभधरवातरक्ताक्षसंस्थं
चंडार्चिः कांडदंडोहुमरकरमतिरदारादिलोक
__ कार्योद्रेकं नृशंस प्रथममथ यम दिश्यपाच्यां यजामि ॥ १८९ ॥ कहते हैं । “रूप्याद्रि" इत्यादि तथा “ओह्रीं" बोलकर इंद्रको पूजाद्रव्य चढावे ॥१८७॥ रुक्मा" इत्यादि तथा “ओही" इत्यादि बोलकर अग्निको पूजाद्रव्य चढावे ॥१८८ ॥ "कल्पांता" इत्यादि तथा “ओंआं" इत्यादि बोलकर यमको पूजाद्रव्य चढावे ॥१८९।।
बन्लन्टल कलर
॥७५॥