SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ CPCDO Pe De इतस्ततो नाभिगिरेः सगर्भा गदां सलीला भ्रमयनुदीच्ये । द्वारे निषण्णोनुचरैर्वितर्देः कुबेर वीरानुसरोपचार ॥ १८४ ॥ भों गदाधराय अर २ त्वर २ हूं कुवेर आगच्छागच्छ इदं । एवं प्रियाकृताः सोमप्रमुखा द्वास्थकुंजराः । क्षुद्रान् क्षिपतो विशतः सलुनु मन्वताम् ॥ १८५ ॥ पुष्पांजलिः । इति द्वारपालानुकूलनविधानम् । अथ दिक्पालानुकूलनम । इंद्रानिश्राद्धदेवाः शरपतिवरुणस्पर्शन श्रीदरुद्राः पूर्वाद्याशासु वेद्यात्रिजगदधिपतेः प्राप्तरक्षाधिकाराः । तद्यज्ञेस्मिन्नवात्मप्रयति विहरतामेत्य पल्यादियुक्ता विनंती यथास्वं वितनुत समयोद्योतमौचित्य कृभ्याः ॥ १८६ ।। इंद्रादिदिक्पालानामावाहनादिपुरस्सराध्येषणाय दिक्षु पुष्पाक्षतं क्षिपेत् । अथ पृथगिष्टिः । रूप्याद्रिस्पर्द्धिघंटा युगप टुकटुटंकास्ननानिशुंभ-द्भूषासख्यातिचित्रोज्ज्वलविलसल्लक्ष्मवद्वयस्थं । कुबेरको जल आदि चढावे ॥ १८४ ॥ “ एवं प्रिया ? इत्यादि बोलकर पुष्पोंको क्षेपण करे | ॥ १८५ ॥ इसतरह द्वारपालोंको अनुकूलकरनेकी विधि हुई । अब विकूपालोंको प्रसन्न करनेकी विधि कहते हैं । इंद्रादि " इत्यादि श्लोक बोलकर इंद्र आदि दिक्पालोंका आवाहन आदि करनेके लिये चारोंतरफ पुष्प अक्षत क्षेपण करे ॥ १८६ ॥ अब इनकी जुड़ी जुड़ी पूजा
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy