________________
प्र०सा० कोदंडकांडस्टदृष्टिमुष्टिमरुद्भटोद्भव्यकथानुरक्तम् ।
माधी वेद्याः पुरो द्वारमिमामवंतं सोमोपगृहाम्युचितैर्भवंतम् ॥ १८१॥ ओं धनुर्धराय अर अर त्वर त्वर हूं सोम आगच्छागच्छ इदं जलं............ !
द्विवर्गदंडोद्यतचंडदंड प्रचंडसामाजिकसंकथास्थम् ।।
वेदिप्रतीहारमपाच्यमेतं पतिं यम त्वामनुकूलयामि ॥ १८२ ॥ ओं दंडधराय अर २ त्वर २ हूं यम आगच्छागच्छ इदं....................!
विषाक्तजिह्वायुगलीढसकस्फुलिंगांत्युग्रभुजंगरज्जुः ।
प्रतीच्यवेदीमुखप्तभृत्यवृतः प्रचेतः कुरु चारुचेतः ॥ १८३ ॥ ओं पाशधराय अर २ त्वर २ हूं वरुण आगच्छागच्छ इदं............ । शासनदेवताओंका पूजन समाप्त हुआ । अब द्वारपालोंको अनुकूल करते हैं । “सोम
इत्यादि श्लोक बोलकर उन सोम आदिको सन्मुख करनेके लिये दिशाओंमें पुष्प अक्षतकोश हवखेरै ॥१८० ॥ “ कोदंड" इत्यादि तथा “ओंधनु" इत्यादि वोलकर सोमको जल आदि
आठ द्रव्य चढावे ॥१८१ ॥ "द्विवर्ग" इत्यादि तथा “ओं दंड" इत्यादि बोलकर यमको जल आदि चढावे ॥ १८२ ॥ “विषाक्त" इत्यादि तथा “ओं पाश" इत्यादि बोलकर वरुणको जल आदि चढावे ॥ १८३ ॥ “इतस्ततो" इत्यादि तथा “ओं गदा " इत्यादि बोलकर |
लन्डन्न्कन्सन्कलन