SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ओं ही पद्मावतीदेवि इंद................... सिद्धायिका सप्तकरोछितांगजिनाश्रयां पुस्तकदानहस्ताम् । श्रितां सुभद्रासनमत्र यज्ञे हेमथुर्ति सिंहगतिं यजेहम् ॥ १७८ ॥ ओं ह्रीं सिद्धायिनि देवि इदं........................... इत्यावर्जितचेतसः समुचितैः सन्मानदानैः स्फुरन् स्यात्कारध्वजशासन द्विपदपक्षेपोच्छलद्युक्तयः । यक्ष्यं संघनृपादिलोकविपदुच्छेदादिहाहन्महे कुर्वाणाः सहकारितां सममिमां गृहंतु पूर्णाहुतिम् ॥ १७९ ॥ पूर्णाहुतिः । इति शासनदेवतार्चनविधानम् । अथ द्वारपालानुकूलनम् । सोमयमवरुणधनदा जिनदेवीद्वारपालननियुक्ताः। स्वं स्वमिहैत्य नियोगं कुर्वद्भयः को न कः स्पृहयेत् ॥ १८०॥ सोमादिद्वारपालसामुख्यविधानाय दिक्षु पुष्पाक्षतं क्षिपेत् । तथा “ओंन्हीं" बोलकर पद्मावती देवीको जल आदि द्रव्य चढावे ॥१७७॥ "सिद्धायिका , इत्यादि तथा “ओह्रीं” बोलकर सिद्धायिनी देवीको जल आदि आठ द्रव्य चढावे १७८॥९॥ |" इत्यावर्जित" इत्यादि श्लोक कहकर आठ द्रव्यसे सबको पूर्णार्घ दे ॥ १७९ ॥ इस प्रकार
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy