________________
०सा०
शापीता विंशतिचापोच्चस्वामिका बहुरूपिणीम् । यजे कृष्माहिगां खेटफलखगवरोत्तराम १७४||भाटा ॥७३॥ ओं ही सुगंधिनि देवि इदं.......................... ।
अ०३ चामुंडा यष्टिखेटाक्षसूत्रखड्डोत्कटा हरिन् । मकरस्थाय॑ते पंचदशदंडोनतेशभाक् ॥१७५॥ ओं ह्रीं कुसुममालिनि देवि इदं.......
सव्यंकयुपगप्रियंकर सुतुक् प्रीत्यै करे विभ्रती दिव्याघ्रस्तबर्क शुभंकरकरश्लिष्टान्यहस्तांगुलिम् । सिंहे भर्तृचरे स्थितां हरितभामा द्रुमच्छायगां
वंदारु दशकामुकोच्छ्यजिनं देवीमिहाभ्रा यजे ॥१७६ ॥ ओं ह्रीं कूष्मांडिनि देवि इदं............................. ।
येष्टं कुकटसर्पगात्रिफणकोत्तंसा द्विषो यात षट् पाशादिः सदसत्कृते च धृतशंखास्पादिदो अष्टका। तां शांतामरुणां स्फुरच्छणिसरोजन्माक्षव्यालांवरां
पद्मस्थां नवहरू भुनता यायज्मि पद्मावतीम् ॥ १७७ ॥ "ओह्रीं' बोलकर सुगंधिनिदेवीको जल आदि चढावे ॥१७४॥"चामुंडा' इत्यादि तथा ॥७३॥ 'ओन्हीं बोलकर कुसुममालिनीको जल आदि चढावे॥ १७५ ॥ “सव्ये" इत्यादि तथा 'ओन्हीं बोलकर कूष्मांडिनी देवीको जल आदि द्रव्य चढावे ॥ १७६ ॥ “येष्टुं" इत्यादि