SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ०सा० शापीता विंशतिचापोच्चस्वामिका बहुरूपिणीम् । यजे कृष्माहिगां खेटफलखगवरोत्तराम १७४||भाटा ॥७३॥ ओं ही सुगंधिनि देवि इदं.......................... । अ०३ चामुंडा यष्टिखेटाक्षसूत्रखड्डोत्कटा हरिन् । मकरस्थाय॑ते पंचदशदंडोनतेशभाक् ॥१७५॥ ओं ह्रीं कुसुममालिनि देवि इदं....... सव्यंकयुपगप्रियंकर सुतुक् प्रीत्यै करे विभ्रती दिव्याघ्रस्तबर्क शुभंकरकरश्लिष्टान्यहस्तांगुलिम् । सिंहे भर्तृचरे स्थितां हरितभामा द्रुमच्छायगां वंदारु दशकामुकोच्छ्यजिनं देवीमिहाभ्रा यजे ॥१७६ ॥ ओं ह्रीं कूष्मांडिनि देवि इदं............................. । येष्टं कुकटसर्पगात्रिफणकोत्तंसा द्विषो यात षट् पाशादिः सदसत्कृते च धृतशंखास्पादिदो अष्टका। तां शांतामरुणां स्फुरच्छणिसरोजन्माक्षव्यालांवरां पद्मस्थां नवहरू भुनता यायज्मि पद्मावतीम् ॥ १७७ ॥ "ओह्रीं' बोलकर सुगंधिनिदेवीको जल आदि चढावे ॥१७४॥"चामुंडा' इत्यादि तथा ॥७३॥ 'ओन्हीं बोलकर कुसुममालिनीको जल आदि चढावे॥ १७५ ॥ “सव्ये" इत्यादि तथा 'ओन्हीं बोलकर कूष्मांडिनी देवीको जल आदि द्रव्य चढावे ॥ १७६ ॥ “येष्टुं" इत्यादि
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy