SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ म.सा० STO सलललललललकरकडन्टर छत्राब्दध्वजचामरयुगतोरणताल→तनंद्यावर्तम् । दीपं च प्रणवमुखं न्यसामि मंत्रार्पित श्रियै स्वाहांतम् ॥ २०५॥ ॐ श्वेतछत्राश्रयै स्वाहा । एवमन्येष्वपि मंगल्यष्टकस्थापनम् । दधती पविमिंद्राणी चक्रं वैष्णव्यासिं च कौमारी। सीरं वाराही मुशलं ब्रह्माणी गदां महालक्ष्मी ॥ २०६ ॥ शक्तिं चामुंडायिनि माहेशी भिंडमालमानंतु । विघ्नान् प्रणवमुखाख्या गर्भस्वाहांतमंत्रविन्यस्ताः ॥ २०७ ॥ ओं इंद्राण्यै स्वाहा । एवमन्यास्वपि आयुधाष्टकस्थापनम् । पीता प्रभारुणा पद्मा कृष्णाभा मेघमालिनी । हरिन्मनोहरा श्वेता चंद्रमाळेंद्रनीलभा॥२०८॥ सुप्रभाख्या जया श्यामा विजया पंचवर्णमा। दिक्षु तिष्ठत्विमा देव्यः सवर्णध्वनपाणयः२०९ ओं प्रभायै स्वाहा । एवमन्यास्वपि पताकाष्टकस्थापनम् । क्षत वखैरे ॥२०४॥ "छत्र" इत्यादि तथा “ओं' इत्यादि पढकर श्वेतछत्रादि आठ मंगल द्रव्योंको जलादि चढावे ॥२०५॥ "दधती" इत्यादि दो श्लोक तथा “ओं" इत्यादि बोलकर आठ आयुध (हथियार) स्थापना करे ॥२०६ ॥ २०७॥ “पीता" इत्यादि दो श्लोक तथा "ओं" इत्यादि बोलकर आठ पताकाओंका स्थापना करे ॥ २०८ ॥ २०९॥"शुभ्रान्" इ-13
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy