SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ५० सा० ७१ ॥ ओं. ह्रीं नो देवि इदं .. 1 सनागपाशोरुफलाक्षसूत्रा हंसाधिरूढा वरदानुभुंक्ता । हेमप्रभार्धत्रिधनुः शत्तोच्चतीर्थेशनम्रा पविशृंखलार्चाम् ॥ १५९ ॥ २००० ... ओ ही दुरितारि देवि इदं ....... *****.... 1 गजेंद्र गावज्र फलोद्य चक्रवरांगहस्ता कनकोज्ज्वलांगी । गृह्णानुदंडत्रिशतोन्नतान्नतार्चनां खङ्गवरार्च्यते त्वम् ।। १६० ॥ ................ | ओ ह्रीं मोहिनि देवि इदं ..... सिता गोवृषगा घंटां फळशूलवराहृताम् । यजे काळीं द्विको दंडशतोच्छ्रायाजिनाश्रयाम् ॥ ............................ ओं ह्रीं मानेवेदावं इद................. ............. I चंद्रोज्ज्वळां चक्रशरासपाश चर्मत्रिशूलेषुझषासिहस्ताम् । 66 सनाग " " इत्यादि तथा " ओं ह्रीं " बोलकर नम्रादेवीको जलादि द्रव्य चढावे ॥ १५८ ॥ इत्यादि तथा " ओं ह्रीं " बोलकर दुरितारि देवीको अर्ध चढावे ॥ १५९ ॥ इत्यादि तथा "ओं ह्रीं " बोलकर मोहिनी देवीको जलादि चढावे ॥ १६० ॥ इत्यादि तथा “ ओं ह्रीं" बोलकर मानव देवीको जलादि चढावे ॥ १६९ ॥ " चंद्रो" इत्यादि गजेंद्र " “ सिता ” भा०डी० अ० ३ ७६ ॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy