________________
कालस
भावहनादिपुरस्सरप्रत्येकपूजाप्रतिज्ञानाय पत्राग्रेषु पुष्पाक्षतं क्षिपेत् । अथ प्रत्येकपूजा ।
भाभाद्य करदयालकुलिशा चक्रांकहस्ताष्टका सव्यासव्यशयोल्लसत्फलवरा यन्मूर्तिरास्तेंबुजे । ताक्ष्ये वा सह चक्रयुग्मरुचकत्यागैश्चतुर्भिः करैः
पंचेष्वास शतोत्रतप्रभुनतां चक्रेश्वरी तां यजे ॥ १५६ ।। ओं ही अप्रतिहतचके देवि इदं.................................... |
स्वर्णधुतिशंखरयोगशस्त्रा लोहासनस्थाभयदानहस्ता ।
देवं धनुः सार्धचतुःशतोचं वंदारुष्टिामिह रोहिणीष्टेः ॥ १५७ ॥ भों ही अजितदेवि इदं.................. पक्षिस्थादुपरशुफलासीढीवरैः सिता । चतुश्चापशतोच्चाईद्भक्ता प्रज्ञप्तिरिज्यते ॥ १५८ ॥ ॥ श्लोक बोलकर आवाहन आदि पूर्वक हरएककी पूजा करनेकी प्रतिज्ञाके लिये पत्रके अग्रभागमें ४ पुष्प अक्षत क्षेपण करे ।। १५५ ॥ अब प्रत्येककी पूजा कहते हैं-" भर्मा" इत्यादि तथा
“ओं ह्रीं” बोलकर चक्रेश्वरी देवीको जल आदि आठ द्रव्य चढावे ॥१५६ ॥ “स्वर्णयुति" इत्यादितथा “ओं ह्रीं" बोलकर अजितादेवीको जलादि द्रव्य चढावे॥१५७॥ "पक्षिस्था"
...................
।
१