SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ भासा० माली .७ ॥ - - कन्सन्कलन्कलन्लन्छन्डन्न् ऑम्ही मातंगयक्षाय इदं................................. । इत्थं योग्योपचारव्यतिकरपरमो जागरान गृहाग्रव्यापाराः शश्वदर्हत्प्रभुसमयमहस्तायिनो यक्षमुख्याः। तद्भक्तोद्धर्षहर्षाष्टतजलधिनिरुच्छासलीलाघगाह प्रत्यूहापोहङ्ग्यः सृजतु परमसौपर्चपूर्णाहुतिः ।। १५३ ॥ पूर्णाहुतिः । इति चतुर्विशतियक्षार्चनविधानम् । अथ चतुर्विशतिपत्राग्रस्थापितशासनदेवतार्चनम् । संभावयंति वृषभादिजिनानुपास्य तद्वामपार्थनिहिता वरलिप्सवो याः। चक्रेश्वरीप्रभूतिशासनदेवतास्ताः द्विादशादलमुखेषु यजे निवेश्य ॥ १५४ ॥ चतुर्विंशतिशासनदेवतासमुदायपूजाविधानाय पूर्वविधि विदध्यात् ।। यक्ष्यः संशब्दये युष्मानायात सपरिच्छदाः । अत्रापविशतता वो यजे प्रत्येकमादरात् १५५ | बोलकर मातंगयक्षको अर्घ चढावे ॥ १५२ ॥ " इत्थं योग्यो” इत्यादि श्लोक पढकर पूर्णार्घ दे॥१५३॥ इसप्रकार चौवीस यक्षोंकी पूजाका विधान हुआ।अब चौवीस पत्रोंके अग्रभागमें 81 | स्थापित शासनदेवताओंकी पूजा कहते हैं । “संभावयन्ति” इत्यादि श्लोक पढकर चौवीस ॥७॥ शासनदेवताओंकी समुदायपूजाकेलिये पूर्व कही हुई विधि करे ॥१५४॥ “ यक्ष्यः" इत्यादि
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy