________________
श्रीज्वालिनी सोर्धधनुःशतोच्च जिनानतां कोणगतां यजामि ॥ १६२ ॥
ओं ह्री ज्वालामालिनीदेवि इदं ......
......... 1
| कृष्णा कूर्मासनाधन्वशतोन्नतजिनानता । महाकालीज्यते वज्रफलमुद्गरदानयुक् ॥ १६३ ॥
ओं ह्रीं भृकुटि देवि इदं ....
1
झषदामरुचकदानोचितहस्तां कृष्णकालगां हरिताम् । नवतिधनुस्रुगजिनमणतामिह मानवीं प्रयजे ।।
१६४ ॥
ओं ह्रीं चामुंडे देवि इदं.....
.... i
समुद्गराब्जकलशां वरदां कनकप्रभाम् । गौरीं यजेशीतिधनुः प्राशु देवीं मृगोपगाम १६५
1
......
46
तथा “ ओह्रीं " बोलकर ज्वालामालिनीदेवीको जलादि द्रव्य चढांवे ॥ १६२ ॥ इत्यादि तथा " ओं ह्रीं " पढकर भृकुटि देवीको जलादि चढावे ॥ तथा " ओं ह्रीं " कहकर चामुंडा देवीको जलादि चढावे ॥ १६४ तथा ओ ह्रीं कहकर गोमेधकिदेवीको जलादि अष्टद्रव्य चढावे ॥ १६५ ॥
(2
तृष्णा
१६३ " झष " इत्यादि
॥
-" इत्यादि
LL
י
समुद्र
सपद्म " इत्यादि