SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीज्वालिनी सोर्धधनुःशतोच्च जिनानतां कोणगतां यजामि ॥ १६२ ॥ ओं ह्री ज्वालामालिनीदेवि इदं ...... ......... 1 | कृष्णा कूर्मासनाधन्वशतोन्नतजिनानता । महाकालीज्यते वज्रफलमुद्गरदानयुक् ॥ १६३ ॥ ओं ह्रीं भृकुटि देवि इदं .... 1 झषदामरुचकदानोचितहस्तां कृष्णकालगां हरिताम् । नवतिधनुस्रुगजिनमणतामिह मानवीं प्रयजे ।। १६४ ॥ ओं ह्रीं चामुंडे देवि इदं..... .... i समुद्गराब्जकलशां वरदां कनकप्रभाम् । गौरीं यजेशीतिधनुः प्राशु देवीं मृगोपगाम १६५ 1 ...... 46 तथा “ ओह्रीं " बोलकर ज्वालामालिनीदेवीको जलादि द्रव्य चढांवे ॥ १६२ ॥ इत्यादि तथा " ओं ह्रीं " पढकर भृकुटि देवीको जलादि चढावे ॥ तथा " ओं ह्रीं " कहकर चामुंडा देवीको जलादि चढावे ॥ १६४ तथा ओ ह्रीं कहकर गोमेधकिदेवीको जलादि अष्टद्रव्य चढावे ॥ १६५ ॥ (2 तृष्णा १६३ " झष " इत्यादि ॥ -" इत्यादि LL י समुद्र सपद्म " इत्यादि
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy