________________
pooone20000209
८०८
ओं ह्रीं चतुर्मुखयक्षाय इदं ...
1
पातालकः सशृणिशूलक जापसव्यहस्तः कषाइलफलांकितसव्यपाणिः । मेधाध्वजैकशरणो मकराधिरूढो
रक्तोर्व्यतां त्रिफणनागशिरास्त्रिवक्रम् ।। १४२ ॥
1
सचक्रवज्रांकुशवामपाणिः समुद्गराक्षालिवरान्यहस्तः । प्रवालवर्णस्त्रिमुखो झषस्थो वनांकभक्तोंचतु किंनरोऽर्थ्याम् ।। १४३ ।।
1
ओं नहीं पातालयक्षाय इदं ...
ओं ह्रीं किंनरयक्षाय इदं ..
वक्रानधोऽधस्तनहस्तपद्मफलोन्यहस्तार्पितवज्रचक्रः ।
मृगध्वजात्प्रणतः सपर्या श्यामः किटिस्थो गरुडोभ्युपैतु ॥ १४४ ॥ ओ ह्रीं गरुडयक्षाय इदं .....
1
66
इत्यादि तथा ओं ह्रीं बोलकर पातालयक्षको अर्घ चढावे ॥ १४२ ॥ ओं ह्रीं बोलकर किन्नरयक्षको अर्घ चढावे बोलकर गरुडयक्षको अर्ध चढावे ॥ १४४ ॥
॥
१४३ ॥ 66 सनाग
सचक्र " इत्यादि तथा
“ वक्रान " इत्यादि तथा ओं ह्रीं तथा ओं ह्रीं बोलकर गंधर्वयक्षको
"
0000000000000000