________________
प्र०सा०
भाटी०
.
....
॥६८॥
अ०३
ओं ह्रीं अजितयक्षाय इदं.........
श्रीवृक्षकेतननतो धनुदंडखेटवज्ञाब्यसव्यसय इंदुसितोंषुजस्थः।
ब्रह्मासरश्वधितिखड्गवरप्रदानव्यग्रान्यपाणिरुपयातु चतुर्मुखोर्चाम् ॥१३८॥ ओं ह्रीं ब्रह्मयक्षाय इदं........................................ ।
त्रिशुलदंडान्वितवामहस्तः करेक्षसूत्रं त्वपरे फले च ।
बिभ्रत्सितो गंडककेतुभक्तो लात्वीश्वरोच! वृषगस्त्रिनेत्रः ॥ १३९ ॥ ओं ह्रीं ईश्वरयक्षाय इदं............................
शुभ्रो धनुर्बभ्रुफलाढयसव्यहस्तोन्यहस्तेषु गदेष्टदानः ।
लुलायलक्ष्मप्रणतस्त्रिवत्रः प्रमोदता हंसचरः कुमारः ।। १४०॥ ओं ह्रीं कुमारयक्षाय इदं.......
यक्षो हरित्सपरशूपरिमाष्टपाणिः कौख्यकाक्षमणिखेटकदंडमुद्राः ।
बिभ्रच्चतुर्भिरपरैः शिखिगः किरांकनम्रः प्रतृप्यतु यथार्थचतुर्मुखाख्यः १४१||H 2“ त्रिशूलदंड " इत्यादि तथा ओं ह्रीं बोलकर ईश्वर यक्षको अर्घ चढावे ॥ १३९ ॥ “ शुभ्रो-: धनु" इत्यादि तथा ओं ह्रीं बोलकर कुमारयक्षको अर्घ चढावे ॥१४० ॥ “ यक्षो हरित " इत्यादि तथा ओं ह्रीं बोलकर चतुर्मुख यक्षको अर्घ चढावे ॥ १४१ ॥“पातालकः"
newल
॥६८॥