________________
मृगारुहं कुंतकरापसव्यकरं सखेटा भयसव्यहस्तम् ।
श्यामांगमब्जध्वजदेवसेव्यं पुष्पाख्य यक्षं परितर्पयामि ।। १३४ ॥ ओं ह्रीं पुष्पयक्षाय इदं..
.... । सिंहादिरोहस्य सदंडशूलसव्यान्यपाणेः कुटिलाननस्य ।
कृष्णत्विषः स्वस्तिककेतुभक्तर्मातंगयक्षस्य करोमि पूजाम् ॥ १३५॥ ओं ही मातंगयक्षाय इदं.......................
यजे स्वधित्युद्यफलाक्षमाला वरांकवामान्यकरं त्रिनेत्रम् ।
कपोतपत्रं प्रभयाख्यया च श्यामं कृतेंदुध्वजदेवसेवम् ।। १३६ ॥ ओं ह्रीं श्यामयक्षाय इदं.....
सहाक्षमाला वरदानशक्तिफलाय सव्यापरपाणियुग्मः ।
स्वारूढकूमों मकरांकभक्तो गृह्णातु पूजामजितः सिताभः ।। १३७ ॥ पुष्पयक्षको अर्घ चढावे ॥ १३४ ॥ “ सिंहादि इत्यादि तथा ओं ह्रीं बोलकर मातंगयक्षको
अर्घ चढावे ॥ १३५ ॥ ' यजेस्वधि" इत्यादि तथा ओं ह्रीं बोलकर श्यामयक्षको अर्घ 5||चढावे ॥ १३६ ॥ सहाक्षमाला " इत्यादि तथा ओं ह्रीं बोलकर अजितयक्षको अर्घ चढावे ॥ १३७ ॥ " श्रीवृक्ष" इत्यादि तथा ओं ह्रीं बोलकर ब्रह्म यक्षको अर्घ चढावे ॥१३८ ॥