________________
प्रसा०
॥
७
॥
___ओं ह्रीं महायक्षाय इदं.............. चक्रासिशृण्युपगसव्यसयोन्यहस्तैर्दैडत्रिशूलमुपयन् शितकार्तिकाच । वाजिध्वजप्रभुनतः शिखिगोंजनाभ-रुयक्षः प्रतीक्षतु बलि त्रिमुखाख्ययक्षः ॥ १३१ ॥ ओं ह्रीं त्रिमुखाख्याय इदं................................... ।
खद्धनुःखेटकवामपाणिं सकंकपत्रास्यपसव्यहस्तम् ।
श्यामं करिस्थं कपिकेतुभक्तं यक्षेश्वरं यक्षमिहार्चयामि ॥ १३२ ॥ ओं ह्रीं यक्षेश्वरयक्षाय इदं.
सर्पोपवीतं द्विषपभगोर्दकरं स्फुरदानफलान्यहस्तम् ।
कोकांकनम्र गरुडाधिरूढं श्रीतुम्बरं श्मामरुचिं यजामि ।। १३३ ॥ ओं ही तुम्बरयक्षाय इदं...
.................... । तथा ओं ह्रीं बोलकर त्रिमुखयक्षको अर्घ चढावे ॥१३१ ॥ " प्रेखद्धनुः" इत्यादि तथा ll. Sओं ही बोलकर यक्षेश्वरयक्षको अर्थ चढावे ॥ १३२ ॥ “ सर्पोपवीत " इत्यादि तथा ओं ह्रीं
बोलकर तुंबरयक्षको अर्घ चढावे ॥ १३३॥ “मृगारुहं ' इत्यादि तथा ओं ह्रौं बोलकर
.... ।
॥६७॥