SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ प्रसा० ॥ ७ ॥ ___ओं ह्रीं महायक्षाय इदं.............. चक्रासिशृण्युपगसव्यसयोन्यहस्तैर्दैडत्रिशूलमुपयन् शितकार्तिकाच । वाजिध्वजप्रभुनतः शिखिगोंजनाभ-रुयक्षः प्रतीक्षतु बलि त्रिमुखाख्ययक्षः ॥ १३१ ॥ ओं ह्रीं त्रिमुखाख्याय इदं................................... । खद्धनुःखेटकवामपाणिं सकंकपत्रास्यपसव्यहस्तम् । श्यामं करिस्थं कपिकेतुभक्तं यक्षेश्वरं यक्षमिहार्चयामि ॥ १३२ ॥ ओं ह्रीं यक्षेश्वरयक्षाय इदं. सर्पोपवीतं द्विषपभगोर्दकरं स्फुरदानफलान्यहस्तम् । कोकांकनम्र गरुडाधिरूढं श्रीतुम्बरं श्मामरुचिं यजामि ।। १३३ ॥ ओं ही तुम्बरयक्षाय इदं... .................... । तथा ओं ह्रीं बोलकर त्रिमुखयक्षको अर्घ चढावे ॥१३१ ॥ " प्रेखद्धनुः" इत्यादि तथा ll. Sओं ही बोलकर यक्षेश्वरयक्षको अर्थ चढावे ॥ १३२ ॥ “ सर्पोपवीत " इत्यादि तथा ओं ह्रीं बोलकर तुंबरयक्षको अर्घ चढावे ॥ १३३॥ “मृगारुहं ' इत्यादि तथा ओं ह्रौं बोलकर .... । ॥६७॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy