________________
गोमुखादिचतुर्विंशतियक्षसमुदायपूजाविधानाय पूर्वविधिं विदध्यात् । यक्षाः संशब्दये युष्मानायात सपरिच्छदाः अत्रोपविशतैतान् वो यजे प्रत्येकमादरात् १२८ आवाहनादिपुरस्सरप्रत्येकपूजाप्रतिज्ञानाय पत्रांतरालेषु पुष्पांजलिं क्षिपेत् । अथ प्रत्येकपूजा ।।
सव्येतरोर्ध्वकरदीप्रपरश्वधाक्षसूत्रं तथा धरकरांकफलेष्टदानम् ।
प्राग्गोमुखं वृषमुखं वृषगं वृषांकभक्तं यजे कनकभं वृषचक्रशीर्षम् ॥ १२९॥ ओं ह्रीं गोमुखयक्षाय इदं................
चक्रत्रिशूलकमलाकुशवामहस्तो निस्त्रिंशदंडपरशुधवराण्यपाणिः ।
चामीकरद्युतिरिभाकनतो महादियक्षोर्यतो जगतश्चतुराननोऽसौ ॥ १३० ॥ पत्रके मध्यमें स्थापन किये गये चौवीस यक्षोंकी पूजाविधि कहते हैं। “ नाभेयाद्य” इत्यादि ४ श्लोक बोलकर गोमुखादि चौवीस यक्षोंकी समुच्चयपूजामें पहलेकी तरह विधि करे ॥ १२७॥ श" यक्षाः सं" इत्यादि श्लोक बोलकर आवहनादि पूर्वक हरएककी पूजा करनेकी प्रतिज्ञा करनेके लिये पत्रके मध्यमें पुष्प अक्षतोंको डाले ॥ १२८ ॥ अब हरएककी पूजा कहते हैं" सब्येतरो" इत्यादि तथा ओं ही बोलकर गोमुख यक्षको अर्घ चढावे ॥ १२९ ॥ " चक्र निशुल" इत्यादि ओं हृीं बोलकर महायक्षको अर्ध चढावे ॥१३०॥" चक्रासि" इत्यादि
लन्कन्सन्छन्