________________
भाधी
प्र०सा०
अ०३
-
बालापातरमेरुचूकिकषयोवायभयोलभूतिभूषागनाः । कल्पेंद्राः प्रददामि बोर्षितजिना यक्षेत्र पूर्णाहुतिम् ॥ १२४ ॥ ये चत्वारिंशतेर्भवनदिविषदां व्यंतराणां द्वियुक्तत्रिंशत्संख्यैर्युधान्ना त्रिगुणवमुतैः सिंहसम्राट शशीनः । अप्यय॑ते चतुर्मिः समवमृतिषितैस्तन्मखारंभमुख्या दयां पूर्णाहुतिं वो भवनवनसुरज्योतिरुद्धामरेंद्राः ॥ १२५ ॥
। हात्रिंशत्पूर्णाहुतिः।। इत्यं यथोचितविधिमतिपसिपूर्वयांशदानभृशदीपितपक्षपाताः सर्वश्यज्ञपरिपूर्तिदुरीहितं मे मुख्यानुषंगिकफलैः प्रथयंतु शक्राः ॥ १२६ ॥
इष्टप्रार्थ नाय पुण्यांजलिंक्षिपेत्। इति द्वात्रिंज्ञादिद्रार्चनविधानं अथ पत्रांतरालस्थापितचतुर्विशतियक्षार्चनम् !
नाभेयाद्यपसव्यपार्श्वविहितन्यासांस्तदाराधका अव्युत्पत्रदृशः सदैहिकफलप्राप्तीच्छयाति यान् । आमध्य क्रमशो निवेश्य विधिवत्पत्रांतराळेषु तान्
कृत्वारादधुना घिनोमि बलिभिर्यशाचर्तुविंशतिम् ॥ १२७॥ लिये पुष्पांजलिको क्षेपण करे ॥ १२६ ॥ इस तरह बत्तीस इंद्रोंकी पूजाविधि हुई। अब
-
ब्ल न्सन्सन्सन्लब्स
॥६
॥