SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ स्व गवर्गप्रस्ताक्षवर्गोप्युदीच्यदेहाक्षसुखैः पसक्तः। अहत्पभो व्यक्तविचित्रभावो भजत्विमा प्राणतजिष्णुरिज्याम् ॥ १२१॥ ओं ही प्राणतेंद्राय इदं................... ............। स्थितोपि मौले वपुषि प्रदेशस्तनूमुदीचीमनुसंदधानः। भजत्यनंतर्हिनवनिनं यस्तं प्रीणम्यईणयारणेद्रम् ॥ १२२ ॥ ओं ही आरणेद्राय इवं.......... कदाचिदप्यच्युतमुच्यतेशभक्तेश्चतेर्दुथुरितात्परीतम् । एकात्रषष्टयग्रशतं विमानान्यधीशितारं प्रयतेच्युतेंद्रम् ॥ १२३ ॥ ओ ही अच्युतेंद्राय इदं................................ सौधर्मेंशानसानत्कुमारमाहेंद्रवासवब्रीद्रा लांतवशुक्रतारानतशक्रा प्राणतारणाच्युतशक्राः । " स्वभोगवर्ग" इत्यादि तथा ओं ही बोलकर प्राणतेंद्रको अर्घ चढावे ॥ १२१ ॥“स्थितो: पि" इत्यादि और ओं ह्रीं बोलकर आरणेद्रको अर्घ चढावे ॥ १२२ ॥ “ कदाचिद " इत्यादि । तथा ओं ह्रीं बोलकर अच्युतेंद्रको अर्घ चढावे ॥१२३ ॥ " सौधमैं " इत्यादि दो श्लोक बोलकर पूर्णार्थ. चहावे ॥ १२४ ॥ १२५ ॥ " इत्थं " इत्यादि श्लोक कहकर इष्टप्रार्थनाके
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy