SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्र०सा० भान्टी अ०३ ओं ह्रीं लांतवेन्द्राय इदं..... शुक्रेद्रपैकपटलिक चत्वारिंशत्सहस्रपीतसितद्याम् । दशममहाशुक्रोदकश्रेणीबद्धास्पदं यजे जिनभक्तम् ॥ ११७ ॥ ओं ह्रीं शुक्रन्द्राय इदं................................................ । पीतार्जुनैकेंद्रकषट्सहस्रविमानभुक्तिं जिनपूजनोक्तम् । यजे शतारेन्द्रमिहाष्टमेहं स्थितं सहस्रार उदग्विमाने ॥ ११८ ।। ओं ह्रीं शतारेंद्राय इदं .... ....................। सप्तश्वेतौकः शतै : षट् पटल्यां षष्ठयां अकश्रेणिपाये पटल्याम् । षष्टे तिष्ठंत्यादे दक्षिणोदश्रेण्योश्चाये तांश्चतु:कल्पशकान् ।। ११९ ॥ तत्रानतेंद्रं जिनमाग्रहस्य संस्कारविद्रावितमोहतंद्रम् । अप्यद्भुतैर्भोगसुखैरलुप्तश्रापण्यशर्मस्मृतिमर्चयामि ॥ १२० ॥ ओं ह्रीं आनतेंद्राय इदं........ .......................................... । ॥ ११७ ॥ “पीतार्जुन " इत्यादि तथा ओं ह्रीं बोलकर शतारेंद्रको अर्घ चढावे ॥ ११८॥ सप्तश्वेतौ” इत्यादि दो श्लोक और ओं ह्रीं बोलकर आनतंद्रको अर्घ चढावे ॥११९॥१२०॥ ॥६५॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy