________________
लन्डन्न्कन्सन्छन्
सप्तस्वपाकघुपटळेषु सभामंत्ये श्रेणीनिबद्धमधितिष्ठति षोडशं यः। त्रिश्रेणिगद्विषविकृष्णविमानलक्ष-सार्ची नमन् जिनमुपैतु सनत्कुमारः॥११३॥ १॥ ओं ह्रीं सनत्कुमारेद्राय इदं................
एकाष्टकृष्णोनविमानलक्षश्रेणीशमहत्यभुमाभजंतम् ।
महामि माहेंद्र मुदा वसंतं दिव्यास्पदः षोडश एव तद्वतः ॥ ११४ ॥ ओं ह्रीं माहेंद्राय इदं................
पात्या स्थितोऽपाक्पटले चतुर्थे चतुर्दशं ब्रह्मपदं चतस्रः ।
यः कृष्णनीलोनविमानकक्षा ब्रीद्रमर्चामि तमाप्तभक्तम् ।। ११५ ॥ ओं ह्रीं ब्रह्मेद्राय इदं.........................................
द्वैतायैके द्वादशं लांतवाख्यं श्रेणीबद्धं यः श्रितो माधुचक्रे ।
लक्षार्ध प्राग्भानि सुंक्त विमानान्यहद्भक्तं तं यजे लांतवेंद्रम् ।। ११६ ॥ ह्रीं बोलकर सनत्कुमारेद्रको अर्घ चढावे ॥ ११३ ॥ “ एकाष्ट" इत्यादि तथा ओं ह्रीं । बोलकर माहेंद्रको अर्घ चढावे ॥ ११४ ॥ “पात्या स्थितो" इत्यादि तथा ओं ह्रीं बोलकर | बोंद्रको अर्घ चढावे ॥ ११५ ॥ “ दैतीयैके " इत्यादि तथा ओं ह्रीं बोलकर लांतवेंद्रको अर्थ बढाबे ॥११६ ॥“शुकेंद्र" इत्यादि तथा ओं ह्रीं बोलकर शुक्रंद्रको अर्थ चढावे
AMPOOGन्सन्सल
-