SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ लन्डन्न्कन्सन्छन् सप्तस्वपाकघुपटळेषु सभामंत्ये श्रेणीनिबद्धमधितिष्ठति षोडशं यः। त्रिश्रेणिगद्विषविकृष्णविमानलक्ष-सार्ची नमन् जिनमुपैतु सनत्कुमारः॥११३॥ १॥ ओं ह्रीं सनत्कुमारेद्राय इदं................ एकाष्टकृष्णोनविमानलक्षश्रेणीशमहत्यभुमाभजंतम् । महामि माहेंद्र मुदा वसंतं दिव्यास्पदः षोडश एव तद्वतः ॥ ११४ ॥ ओं ह्रीं माहेंद्राय इदं................ पात्या स्थितोऽपाक्पटले चतुर्थे चतुर्दशं ब्रह्मपदं चतस्रः । यः कृष्णनीलोनविमानकक्षा ब्रीद्रमर्चामि तमाप्तभक्तम् ।। ११५ ॥ ओं ह्रीं ब्रह्मेद्राय इदं......................................... द्वैतायैके द्वादशं लांतवाख्यं श्रेणीबद्धं यः श्रितो माधुचक्रे । लक्षार्ध प्राग्भानि सुंक्त विमानान्यहद्भक्तं तं यजे लांतवेंद्रम् ।। ११६ ॥ ह्रीं बोलकर सनत्कुमारेद्रको अर्घ चढावे ॥ ११३ ॥ “ एकाष्ट" इत्यादि तथा ओं ह्रीं । बोलकर माहेंद्रको अर्घ चढावे ॥ ११४ ॥ “पात्या स्थितो" इत्यादि तथा ओं ह्रीं बोलकर | बोंद्रको अर्घ चढावे ॥ ११५ ॥ “ दैतीयैके " इत्यादि तथा ओं ह्रीं बोलकर लांतवेंद्रको अर्थ बढाबे ॥११६ ॥“शुकेंद्र" इत्यादि तथा ओं ह्रीं बोलकर शुक्रंद्रको अर्थ चढावे AMPOOGन्सन्सल -
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy