SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्र०सा० - R अ०३ उच्चतच्छतमाघनोदधिदशोपेतं ततान्याश्रितान् भाटी० ज्योतिष्काननुगृह्णतोब्जरवयः पूर्णाहुतिंवोर्पये ॥११० ॥ पूर्णाहुतिः । इति ज्योतिरिंद्रार्चनम् ।। एकत्रिंशधुपटलमितेष्टादशे यास्कनाम्नि श्रेणीबद्धे सततवसतिः पंचवर्णैर्विमानैः। तिस्रः श्रेणीर्वसुगुणचतुर्लक्षसंख्यैरवंतं सौधर्म प्राक् स्वरुकमिहा_म्यथैरावणस्थम् ॥ १११ ॥ ओं ह्रीं सौधर्मेद्राय इदं...... तद्वच्छ्रेणीबद्धमाय्योदगेकश्रेणींद्रोष्टाविंशति पंचवर्णाः। यक्षाः पाति स्वःपुरीयर्यो जिनांनिस्रक्चुलं तं यष्टमीशानमीशे ॥ ११२ ॥ ओं ह्रीं ईशानेंद्राय इदं........ बोलकर पूर्णार्घ चढावे ॥ ११० ॥ इसतरह ज्योतिष्कदेवेंद्रका पूजन हुआ। “एकत्रिंश"||६४॥ इत्यादि तथा ओं ह्रीं बोलकर सौधर्मेन्द्रको अर्घ चढावे ॥११॥"तनुच्छेणी" इत्यादि। तथा ओं ह्रीं बोलकर ईशानेंद्रको अर्घ चढावे ॥ ११२॥ “ सप्तस्वपाक' इत्यादि तथा ओं SA ........... ।
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy