________________
प्र०सान
अ०
सनागपाशोर्ध्वकरद्वयोधः करद्वयात्तेषु धनुः सुनीलः।
KI भाण्टी. गंधर्वयंक्षः स्तभकेतुभक्तः पूजामुपैतु श्रितपक्षियानः ॥ १४५ ॥ ओं ह्रीं गंधर्वयक्षाय इदं.........
.... । आरम्योपरिमात्करेषु कलयन् वामेषु चापं पविं पाशं मुद्गरमंकुशं च वरदः षष्ठेन युजन् परैः। वाणाभोजफलस्रगच्छपटलीलीलाविलासास्त्रिक्
षड़ऋष्टगरांकभक्तिरसितः खेद्रोर्च्यते शंखगः ॥ १४६ ॥ ओं ह्रीं खेन्द्रयक्षाय इदं........
सफलकधनुर्दडपद्म खगपदरसुपाशवरप्रदाष्टपाणिम् ।
गजगमनचतुर्मुखेन्द्रचापद्युति कलशांकनतं यजे कुबेरम् ॥ १४७ ॥ ओं ह्रीं कुबेरयक्षाय इदं...
जटाकिरीटोष्ठमुखत्रिनेत्रो वामान्यखेटासिफलेष्टदानः ।
कूर्माकनम्रो वरुणो वृषस्थः श्वेतो महाकाय उपैतु तृप्तिम् ॥ १४८॥ अर्घ चढावे ॥ १४५॥ " आरभ्यो” इत्यादि तथा ओं ह्रीं पढकर खेद्रयक्षको अर्घ चढावे
॥६९॥ ॥ १४६ ॥ “ सफलक " इत्यादि तथा ओं ह्रीं बोलकर कुबेरयक्षको अर्घ चढाये ॥ १४७॥ “जटाकिरीटो" इत्यादि तथा ओं ह्रीं बोलकर वरुणयक्षको अर्घ चढावे ॥१४८॥ “खेटा