________________
१० सा०
॥ ५९ ॥
ओं पद्मावत्यै..
66
हरिवंशवंशसुमणे राजग्रहेशमियां सुमित्रस्य । मुनिसुव्रत जिनजननीं सोमे सौम्यां यजामि त्वाम् ॥ ७६ ॥
ओं वप्रायै...
***...*
मिथिलानाथवृषान्वयविजयमहाराजसंज्ञनृपराज्ञीम् । संपूजयामि नमिजिनजनयित्रीं वप्पिले भवति ॥ ७७ ॥ ओं विनीतायै................
.......
द्वारवतीपरमेश्वर हरिवंशोत्तर समुद्रविजयवशाम् । मातरमरिष्टनेमेः शिवदेवि यजे शिवाय त्वाम् ॥ ७८ ॥ ओं शिवदेव्यै ......
...................
काशीश्रियस्यायिनि विश्वसेने प्रेमाकुलामुग्रकुलां वरार्के । पार्श्वप्रसूत्युद्धृतविश्वलोकां ब्रह्मयाह्वये देवि महाम्यहं त्वाम् ॥
हरिवंश " इत्यादि तथा ओं ह्रीं बोलकर वप्राको अर्घ चढावे ॥ ७६ ॥ इत्यादि तथा ओं ह्रीं कहकर विनीताको अर्घ चढावे ॥ ७७ ॥ 26 द्वारवती " ओं ह्रीं पढकर शिवदेवीको अर्ध चढावे ॥ ७८ ॥ แ काशीश्रिय " इत्यादि
७९ ॥
" मिथिला "
इत्यादि और तथा ओं ह्रीं
भा०वी०
अ० ३
॥ ५९ ॥