________________
ओं ऐरण्यै.
हस्तिनागनगरे कुरुवंशे विश्वसेननृपतेर्दयितायाः।
शांतिकल्पतरुभोगभुवस्ते प्रार्चयामि चरणद्वयमैरे ॥ ७२ ॥ ओं कमलायै............................................ ।
कुरुकुलशशांकहास्तिनपुरपरिदृढशूरसेननृपकांताम् ।
श्रीकांते कुंथुजिनप्रसवित्री पूजयामि त्वाम् ॥ ७३ ।। ओं सुमित्रायै................... ...................... ।
श्रीहास्तिसेनकुरुपस्य पत्नी सुदर्शनाद्यस्य सुदर्शनस्य । ___ मातः सवित्रीमरतीर्थकर्तुस्त्वां मित्रसेनेत्र महे महामि ॥ ७४ ॥ ___ओं प्रभावत्यै.......................................... । मिथिलारक्षकक्ष्वाकुप्रभुकंभारवल्लभाम् । प्रजापति यजे मल्लिजिने त्वां प्रजापतिं ॥ ७५॥ इत्यादि तथा ओं ह्रीं बोलकर कमलाको अर्घ चढावे ॥ ७२ ॥ “ कुरुकुल" इत्यादि तथा ? ओं ह्रीं बोलकर सुमित्राको अर्घ चढावे ॥ ७३ ॥ " श्रीहास्तिसेनः" इत्यादि तथा ओं ह्रीं बोलकर प्रभावतीको अर्घ चढावे ॥७॥ "मिथिलार " इत्यादि तथा ओं ह्रीं बोलकर पपावती को अर्घ चढावे ॥ ७५॥