________________
भान्टी
प्रसा०
अ०३
कन्काउन्लन्छन्दकन्कन्छन्
माणप्रिया सिंहपुरारिजिष्णोः प्रकाशितेक्ष्वाकुकुलस्य विष्णोः।
त्वां देवि नंदेर्चयतायधन्यं श्रेयोजनन्यस्य जनस्य जन्म ॥ ६७॥ ओं विष्णुश्रियै...
...........। यथाईमिक्ष्वाकुविभक्तसंपञ्चंपाधिपश्रीवसुपूज्यवश्याम् । ___ श्रीवासुपूज्यभजनोपजातजगज्जयेर्चामि जयावति त्वाम् ॥ ६८॥
ओं नयायै........................................... । कांता कांपिल्पनाथार्ककुल्यश्रीकृतवर्मणः । जय श्यासे यजामि त्वां जननी विमलेशिनः ६९ | ओं सुशर्मलक्ष्म्यै ........................................ । साकेतनायकैक्ष्वाकुसिंहसेन नमः सुधाम् । पूजयामि जयश्यामे त्वामनंतजिताबकाम् ॥७० | ओं सुव्रतायै................. .....................। देवी भानुमहाराजनानो रत्नपुरेशिनः । कुरुवर्यस्य धर्मापाची त्वार्चामि सुप्रभे ॥७१॥ विष्णुश्रीको अर्ध चढावे ॥ ६७ ॥ " तथाई ” इत्यादि तथा “ओं ह्रीं" बोलकर जयाको अर्घ चढावे ॥ ६८ ॥ “कांता कांपिल्य" इत्यादि तथा ओं ह्रीं बोलकर सुशर्मलक्ष्मको अर्थ
चढावे ॥ “साकेतनाय" इत्यादि तथा ओं हृीं बोलकर सुव्रताको अर्घ चढावे ॥ ७० ॥ RI देवीं मानु" इत्यादि तथा ओं ह्रीं वोलकर ऐरणीको अर्घ चढावे ॥ ७१ ॥ "हस्तिनाग |
५४॥