________________
..
..
.
....
....
.
.
कन्सन्छन्
ओं देवदत्तायै........
स्वर्लक्ष्मीमदखंडिकुंडनगरश्रीकाममाविधो नाथानुकविशेषकस्य माहपी सिद्धार्थधात्रीपतेः । अंबां दुर्दमदुःषमासहचरद्धर्मश्रुतेः सन्मते
योयज्मि प्रियकारिण प्रियकरी त्वास्मिन् प्रतिष्ठोत्सवे ।। ८०॥ ओं प्रियकारिण्यै इदं..............................................
नाभेयाधर्हदेवाः स्वभिहितमरुदेव्यादयः कोशलादि क्ष्माभून्नाभ्यादिदिव्यो हृदयसरसिजे भासमानाःसमये । पूर्णा प्राप्यमाणा निजतनुजगुणग्रामगाढानुरागैः प्रत्याहृत्यांतरायान् प्रथयत जगतां यमुच्चैः प्रमोदम् ॥ ८१॥
इति पूर्णार्घम् । इत्येता जिनमातरः सुदृगनुस्यूताखिलश्रीघना
श्लेषानंदनिदानपुण्यरचना चाय॑श्चतुर्विशतिः । बोलकर देवत्ताको अर्घ चढावे ॥ ७९ ॥ "स्वर्लक्ष्मी " इत्यादि तथा ओं ह्रीं बोलकर प्रियकारिणीको अर्घ चढावे ॥ ८० ॥ “ नाभेया " इत्यादि पढकर पूर्णार्घ चढावे ॥ ८१ ॥