________________
rane..
.C
षोढी नयी व्याधिवशोप्यवश्यं नावश्यकं यः सपथाद्यपेक्षम् ।
धौतासिहस्तां हयगेच्युते त्वां हेमप्रभातं प्रणतां प्रणौमि ॥ ५० ॥ ओं ह्रीं अच्युते........................................ ।
मार्ग वृषे निश्चलयन विनेयान् प्राभावयद्यः सुतपः श्रुताद्यैः ।
रक्ताहिगा तत्पणताप्रणाममुद्रीन्विता मानसि मेसि मान्या ॥५१॥ ओं ह्रीं मानसि. ........................................ ।
योधात्सधर्मस्वतिवत्सलत्वं रक्ता महामानसि तत्मणांमे ।
रक्ता महाहंसगतेक्षसूत्रवरांकुशस्रक्सहितां यजे त्वाम् ॥ ५२ ॥ ओं ह्रीं महामानसि........................................।
सत्पूजावलिदानलालितमनाः स्फारस्फूरद्वत्सलीभावावेशवशीकृताः कृतधियामिष्टाश्च पूर्णाहुतिम् । विद्यादेव्य इमां प्रतीच्छत जिनज्येष्ठाप्रतिष्ठांजसा
निष्ठा मुख्यमनोरथान फलवतः कर्तुं यतध्वं मम ॥ ५३॥ मानसीको अर्घ चढावे ॥५१॥ “ योधात् " इत्यादि तथा “ओं ह्रीं" बोलकर महामानसीको अर्घ चढावे ॥५२॥ “ सत्पूजा" इत्यादि बोलकर सबको पूर्णाहुति दे ॥ ५३ ॥ “एवं
O NOCOM