________________
अ०३
प्र०सा पूर्णाहुतिः।
भा०टी० एवं विद्यादेवताश्चंदनाद्यै रोहिण्याद्याः प्रीणिता मंत्रयुक्तैः।
निनंतोईद्यागविघ्नानशेषान् प्रीत्युत्कर्ष तज्जुषां पोषयंतु ॥ ५४॥ इष्टप्रार्थनाय पुष्पांजलिं क्षिपेत् । इति विद्यादेवतार्चनविधानं । अथ चतुर्विंशतिदलन्यस्तजिनमात्रिकार्चनम् ।
यासां गर्भगृहे हरिप्रणिहित,यादिक्रिया संस्कृते दिव्येभोरुहविष्टरे किल निजामाधाय शक्तिं पराम् । उद्भूता वृषभादयो जिनषा विश्वेश्वरा निष्कला
स्तश्चिाये जिनमातृकाः कजलन्यस्ताश्चतुर्विंशतिः ॥ ५५ ॥ जिनमातृसमुदायपूजाविधानाय पूर्वविधि विदध्यात् । विद्या" इत्यादि बोलकर इष्ट प्रार्थनाके लिये पुष्पांजलि चढावे ॥ ५४ ॥ इस प्रकार || विद्यादेवियोंकी पूजाविधि हुई। अब चौवीस पत्रोंपर स्थित चौवीस जिनमाताओंकी , हापूजा कहते हैं । “ यासां" इत्यादि श्लोक बोलकर जिनमाताओंकी पूजाके लिये पहलेकी ॥५६॥
तरह पूजाद्रव्यको समीप रखे ॥ ५५ ॥ "अंवा " इत्यादि बोलकर आवाहनादिपूर्वक प्रत्य
कान्लन्छ