SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ पळसा भाटी० .... .... अ०३ लन्डन्न्कन्छन् ओं ह्रीं गांधारि............... सत्सरिभक्तिं प्रतिदेवता यो भेजे यजे ज्वालिनि तन्महे त्वाम् । ___ शुभ्रां धनुः खेटकखगचक्रायुग्राष्टबाहुं महिषाधिरूढाम् ॥ ४७॥ ओं ह्रीं ज्वालामालिनि.......................................। शुद्धोपयोगैकफलश्रुतार्थ यो भक्तिमभ्यासबहुश्रुतेषु । स्वं धिन्वतो मानवि केकिकण्ठनीलाकिटिस्थासझपत्रिशूला ॥४८॥ ओं ह्रीं मानवि शिखंडिनि.................................. । यो स्पृष्टदृष्टेष्टविरोधमईदुपज्ञमन्वागममन्वरज्यत् । ___ त्वां सिंहगामात्तदर्पसा यज्ञेस्य वैरोटि यजेभ्रनीलाम् ॥ ४९॥ ओं ह्रीं वैरोटि....... ॥ ४६॥ " सत्सूरि " इत्यादि तथा “ओं ह्रीं" कहकर ज्वालामालिनीको अर्घ चढावे ॥४७॥ " शुद्धोप" इत्यादि तथा “ओं ह्रीं" कहकर मानवीको अर्घ चढावे ॥४८॥ “यो स्पष्ट " इत्यादि तथा" ओं ह्रीं" कहकर वैरोटीको अर्घ चढावे ॥४९॥ "बोढौ" इत्यादि तथा “ओं हीं" बोलकर अच्युताको अर्घ चढावे ॥५०॥मार्ग " इत्यादि तथा “ओं ह्रीं" बोलकर Sarब्ल . .... .... .... .... ... ॥५५॥ न्छ
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy