________________
तपांसि कष्टान्यनिगूढवीर्यश्वरन जगत्रैधमधश्चकार ।
यस्तन्नताच भज कालि भर्मप्रभा मृगस्था मुशलासिहता ॥ ४३ ॥ ओं ह्रीं कालि....
1
चक्रे धिकसाधुषु यः समाधिं तं सेवमाना शरमाधिरूढा । श्यामाधनुः खङ्गफलास्त्रहस्ता बलिं महाकालि जुषस्व शांत्यै ॥ ४४ ॥ ओं ह्रीं महाकालि .....
1
Ber
****** ME...
तपस्विना संयमबाधवर्ज प्रतिबधतात्मवदापदो यः । गोधागता हेमरुगब्जहस्ता गौरि प्रमोदस्व तदर्चनांशैः ॥ ४५ ॥
..... ... .... 1
तेने शिवश्रीसचिवाय योईत्, भक्ति स्थिरां क्षायिकदर्शनाय । चक्रासिभ्रत्कूर्मगनीलमूर्ते गृहाण गांधारि तदंधिगंधम् ॥ ४६ ॥
...............................
"
तथा " ओं ह्रीं" बोलकर कालीको अर्घ चढावे ॥ ४३ ॥ “ चक्रेधिक ” इत्यादि तथा ओं ह्रीं बोलकर महाकालीको अर्घ चढावे ॥ ४४ ॥ " तपस्विना " इत्यादि तथा " ओं ह्रीं” बोलकर गौरीको अर्घ चढावे ॥४५॥ “ तेने" इत्यादि तथा "ओं ह्रीं" बोलकर गांधारीको अर्घ चढाव