________________
प्र०सा०
अ०३
व्रतानि शीलानि च जातु योतर्वृत्त्याभनग्नो बहिरीहया वा।
माटी० तद्भगिभ स्थापविशृंखलाना पीता च तृप्तिं पविशृंखलेस्मिन् ॥ ३९ ॥ ओं ह्रीं वज्रशेखले........................................ ।
ज्ञानोपयोग व्यदधादभीक्ष्णं यस्तं भजंतं श्रितपुष्पयानाम् ।
वज्रांकुशे त्वा सृणिपाणिमुद्यद्वीणारसा मंजु यजे जनाभाम् ॥ ४०॥ ओं ह्रीं वज्रांकुशे...............
धर्मे रजद्धर्मफलेक्षणे च योजन्मभीस्तस्य मखे शिखिस्था ।
जांबूनदाभा धृतखड़कुंता जांबूनदे स्वीकुरु यज्ञभागम् ॥ ४१ ॥ ओं ह्रीं जांबूनदे......................................... ।
शक्त्यार्थिनां बोधनसंयमांग यस्त्यागमाधत्त तमानमंतीम् ।
कोकश्रितां वज्रसरोजहस्तां यजे सितां पूरुषदत्तिके त्वाम् ॥ ४२ ॥ ___ओं ह्रीं पुरुषदत्ते..................... इत्यादि बोलकर वज्रांकुशाको जलादि आठ द्रव्य चढावे ॥४०॥" धर्मे " इत्यादि तथा |"ओह्रीं" कहकर जांबूनदाको जलादि आठ द्रव्य चढावे ॥ ४१ ॥ "शक्त्यार्थिनां" इत्यादि ना॥ ५४॥ तथा "ओह्रीं” बोलकर पुरुषदत्ताको जलादि आठ द्रव्य चढावे ॥४२॥ " तपांसि " इत्यादि ।
।
पुरुप५त...............................................।