________________
मन्न्क
लन्स
साम्याभ्यासोधदात्मानुभवघनमुदो गिनां नंति वैरं
ते सर्वेप्यर्षिता मे त्रिभुवनशरणं साधवः संतु सिद्धथै ॥ २९ ॥ साधुशरणार्घम् ।
सच्छ्रद्धोपग्रहीतमर्तिमथनाहार्यवैराग्यकृत् सम्यग्ज्ञानमसंगसंगवदधिष्ठानं यदात्मा द्विधा । सिद्धः संवरनिर्जराभवशिवाह्लादावहः केवलि
प्रज्ञप्तः शरणं सतामनुमतः सोर्पण धर्मोच्यते ॥ ३०॥ केवलिप्रज्ञप्तधर्मशरणार्धम् । ओं चत्तारिमंगलमित्यादिना स्वाहांतेन पूर्ववदत्राप्यधिवासयेत् । इत्यर्चिताः परब्रह्मप्रमुखाः कर्णिकार्पिताः । संतु सप्तदशाप्यते सभ्यानां शमशणे ३१ __ पूर्णार्धम् । इति द्वासप्ततिदलकमलकर्णिकाभ्यर्चनविधानं । अथ षोडशपत्रस्थापितविद्यादेवतार्चनम्।। ॥ २९ ॥ “सद्धो " इत्यादि पढकर केवलिकथितधर्मशरणको अर्घ चढावे ॥३०॥ “ओंचत्तारि मंगलं " यहांसे लेकर स्वाहातक पहलेकी तरह पाठ करे । “ इत्यर्चिता" ? इत्यादि श्लोक बोलकर पूर्णार्घ चढावे ॥ ३१ ॥ इस प्रकार बहत्तरि पत्तोंवाले कमलके कर्णिका भागका पूजन हुआ । अब सोलह पत्तोंपर स्थित विद्यादेवियोंका पूजनविधान
न्छन्
...