________________
भासा०
कन्छ
न्
विद्या प्रियाः षोडश दृग्विशुद्धि-पुरोगमाईत्यकृदर्थरागाः ।
माष्टी० यथायथं साधु निवेश्य विद्या-देवीर्यजे दुर्जयदोश्चतुष्काः ॥ ३२॥ विद्यादेवीसमुदायपूजाविधानाय समस्तहव्यद्रव्यपूर्णपात्रपरमपुरुषचरणकमलयोरवतार्य पार्श्वतो ) निवेशयेत् । एवं सर्वत्रापि विधेयम् ।
विद्याः संशब्दये युष्मानायात सपरिच्छदाः। अत्रोपविशतैता वो यजे प्रत्येकमादरात् ॥ ३३ ॥ भगवति रोहिणि महति प्रज्ञप्ते वज्रशृंखले स्वलिते । वज्रांकुशे कुशलिके जांबूनदिकेस्तदुर्मदिके ॥ ३४ ॥ पुरुधानि पुरुषदत्ते कालि कलाढ्ये कले महाकालि ।
गौरि वरदे गुणर्दै गांधारि ज्वालिनि ज्वलज्ज्वाले ॥ ३५॥ कहते हैं । “विद्याप्रियाः" इत्यादि पढकर विद्यादेवियोंके समूहकी पूजाके लिये सब पूजासामग्रीको अर्हतके चरणकमलोंमें आरतीरूप करके समीपमें रक्खे ॥ ३२ ॥ “ विद्याः संशब्द" इत्यादि पढकर आह्वाननादि करे ॥३३॥"भगवति" इत्यादि तीन श्लोक बोलकर आवाहनआदिपूर्वक हर एककी पूजाके लिये पत्रोंमें पुष्प अक्षत क्षेपण करे ॥ ३४॥३५॥३६॥"विशोध्य" इत्यादि तथा “ ओं ह्रीं रोहिणि " इत्यादि बोलकर
॥५३॥