________________
प्रसा०
भाधी०
॥५२॥
सर्वप्राणिदयामयेन मनसा शुद्धात्मसंवित्सुधाश्रोतस्यात्मनि सन्निपत्य महसा शश्वत्तपंतः परम् । ये भव्यानिजभक्तिभावितधियो रक्षति पापात् सदा
तानावय॑ सपर्ययात्र शरणं सर्वान् प्रपद्यर्हतः ॥ २७ ॥ अर्हच्छरणार्घम् ।
सांद्रानंदचिदात्मनि स्वमहसि स्फारं स्फुरंतः स्फुटं
पश्यंतो युगपत्रिकालविषयानंताति पातान्वयाम् । षड्द्रव्यी स्वपदाधिपत्यमचिराद्यच्छति ये ध्यायतां
तानपेण यजामहे भगवतः सिद्धान् शरण्यानिह ॥ २८ ॥ सिद्धशरणार्घम् ।
आचारं पंचधा ये भवचकितधियश्चारयंतश्चरंति
व्याख्याति द्वादशांगी सुचरितनिरता ये च शुश्रूषकाणाम् । सर्वप्राणी " इत्यादि पढकर अहंतशरणको अर्घ चढावे ॥ ७॥ “ सांद्रा" इत्यादि पढकर- सिद्धशरणको अर्घ चढावे ॥ २८ ॥ “आचारं" इत्यादि पढकर साधुशरणको अर्घ चढावे
॥५२॥