SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रसा० भाधी० ॥५२॥ सर्वप्राणिदयामयेन मनसा शुद्धात्मसंवित्सुधाश्रोतस्यात्मनि सन्निपत्य महसा शश्वत्तपंतः परम् । ये भव्यानिजभक्तिभावितधियो रक्षति पापात् सदा तानावय॑ सपर्ययात्र शरणं सर्वान् प्रपद्यर्हतः ॥ २७ ॥ अर्हच्छरणार्घम् । सांद्रानंदचिदात्मनि स्वमहसि स्फारं स्फुरंतः स्फुटं पश्यंतो युगपत्रिकालविषयानंताति पातान्वयाम् । षड्द्रव्यी स्वपदाधिपत्यमचिराद्यच्छति ये ध्यायतां तानपेण यजामहे भगवतः सिद्धान् शरण्यानिह ॥ २८ ॥ सिद्धशरणार्घम् । आचारं पंचधा ये भवचकितधियश्चारयंतश्चरंति व्याख्याति द्वादशांगी सुचरितनिरता ये च शुश्रूषकाणाम् । सर्वप्राणी " इत्यादि पढकर अहंतशरणको अर्घ चढावे ॥ ७॥ “ सांद्रा" इत्यादि पढकर- सिद्धशरणको अर्घ चढावे ॥ २८ ॥ “आचारं" इत्यादि पढकर साधुशरणको अर्घ चढावे ॥५२॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy