________________
-
नामादिभिर्येष्टभिरण्यदुष्टरिष्टाय संति प्रणिधीयमानाः । विन्यस्य नो आगमभावतस्ताल्लोकोत्तमान् साधु यजेत्र सिद्धान् ॥ २४॥ सिद्धलोकोत्तमाघम् ।
यूना कोट्योनगारर्षियतिमुनिभिदो ये नवोत्कर्षवृत्त्या नानादेशान् नृलोके शिवपथमनिशं साधयंतः पुनंति । घस्रे घने सनीडी भवदमृतरमासंगमा साधवस्ते
भूता भव्या भवांतो विधिवदपचिताः पातु लोकोत्तमा नः ॥ २५ ॥ साधुलोकोत्तमाघम् ।
श्रद्धाय व्यवहारतत्त्वरुचिधी चर्थात्मरत्नत्रय प्रादुःष्यतत्परमार्थतत्रयमयस्वात्मस्वरूपं बुधाः । सद्युक्तागमचक्षुषो विदधते लोकोत्तमः केवलि
प्रज्ञप्तोभ्युदयापवर्गफलदः सोयेंत धर्मोऽनघः ॥ २६ ॥ केवलिप्रज्ञप्तधर्मलोकोत्तमाघम् । |त्तमको अर्घ चढावे ॥२४॥"यूनाः" इत्यादि पढकर साधुलोकोत्तमको अर्घ चढावे ॥ २५ ॥" श्रद्धाय " इत्यादि पढकर केवलिप्रणीतधर्म लोकोत्तमको अर्घ चढावे ॥ २६ ॥
-