SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ - नामादिभिर्येष्टभिरण्यदुष्टरिष्टाय संति प्रणिधीयमानाः । विन्यस्य नो आगमभावतस्ताल्लोकोत्तमान् साधु यजेत्र सिद्धान् ॥ २४॥ सिद्धलोकोत्तमाघम् । यूना कोट्योनगारर्षियतिमुनिभिदो ये नवोत्कर्षवृत्त्या नानादेशान् नृलोके शिवपथमनिशं साधयंतः पुनंति । घस्रे घने सनीडी भवदमृतरमासंगमा साधवस्ते भूता भव्या भवांतो विधिवदपचिताः पातु लोकोत्तमा नः ॥ २५ ॥ साधुलोकोत्तमाघम् । श्रद्धाय व्यवहारतत्त्वरुचिधी चर्थात्मरत्नत्रय प्रादुःष्यतत्परमार्थतत्रयमयस्वात्मस्वरूपं बुधाः । सद्युक्तागमचक्षुषो विदधते लोकोत्तमः केवलि प्रज्ञप्तोभ्युदयापवर्गफलदः सोयेंत धर्मोऽनघः ॥ २६ ॥ केवलिप्रज्ञप्तधर्मलोकोत्तमाघम् । |त्तमको अर्घ चढावे ॥२४॥"यूनाः" इत्यादि पढकर साधुलोकोत्तमको अर्घ चढावे ॥ २५ ॥" श्रद्धाय " इत्यादि पढकर केवलिप्रणीतधर्म लोकोत्तमको अर्घ चढावे ॥ २६ ॥ -
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy