________________
भान्टी०
०३
प्र०सा०
नामध्वंसा तैजसादायुरंतादुत्क्रम्यांगादुत्तमौदारिकाच्च । ॥५१॥
ये भक्षणां मंगलं लोकमाधि प्रद्योतते तान् भजेऽर्पण सिद्धान् ॥२०॥ ओं सिद्धमंगलाघम् ।
ये मार्गस्याचारका देशका ये ये चासक्रं ध्यायकाः साधयति ।
सिद्धिं साधून मंगलं भावुकानां तान सर्वानप्युयभक्त्यार्पयामि ॥ २१॥ ओं साधुमंगलार्घम् ।
दृग्बोधवर्धिष्णुदयाप्रभूष्णोः क्षात्यादिदोष्णो जगदेकजिष्णो ।
सन्मंगलस्योपहरामि केवलिप्रज्ञप्तधर्मस्य सुवर्मणोऽर्घम् ॥ २२ ॥ ओं केवलिप्रज्ञप्तधर्ममंगलार्घम् । निश्चित्य श्रुत्या नैगमेनानुचिंतन् न्यस्याद्वा नामस्थापनाद्रव्यभावैः। भव्यैः सेव्यते ये सदा मुक्तिकामस्तेभ्योऽहयोऽोस्त्वेष लोकोत्तमेभ्यः ॥२३॥
अर्हल्लोकोत्तमाघे । ४॥२०॥"ये मार्ग" इत्यादि पढकर साधु मंगलको अर्घ चढावे ॥२१॥“ग्बोध"
इत्यादि पढकर केवलिकथित धर्ममंगलको अर्घ चढावे ॥ २२॥ " निश्चित्य " इत्यादि पढकर अहल्लोकोत्तमको अर्घ चढावे ॥ २३ ॥" नामादिभि" इत्यादि पढकर सिद्ध लोको
॥५१॥