SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ भान्टी० ०३ प्र०सा० नामध्वंसा तैजसादायुरंतादुत्क्रम्यांगादुत्तमौदारिकाच्च । ॥५१॥ ये भक्षणां मंगलं लोकमाधि प्रद्योतते तान् भजेऽर्पण सिद्धान् ॥२०॥ ओं सिद्धमंगलाघम् । ये मार्गस्याचारका देशका ये ये चासक्रं ध्यायकाः साधयति । सिद्धिं साधून मंगलं भावुकानां तान सर्वानप्युयभक्त्यार्पयामि ॥ २१॥ ओं साधुमंगलार्घम् । दृग्बोधवर्धिष्णुदयाप्रभूष्णोः क्षात्यादिदोष्णो जगदेकजिष्णो । सन्मंगलस्योपहरामि केवलिप्रज्ञप्तधर्मस्य सुवर्मणोऽर्घम् ॥ २२ ॥ ओं केवलिप्रज्ञप्तधर्ममंगलार्घम् । निश्चित्य श्रुत्या नैगमेनानुचिंतन् न्यस्याद्वा नामस्थापनाद्रव्यभावैः। भव्यैः सेव्यते ये सदा मुक्तिकामस्तेभ्योऽहयोऽोस्त्वेष लोकोत्तमेभ्यः ॥२३॥ अर्हल्लोकोत्तमाघे । ४॥२०॥"ये मार्ग" इत्यादि पढकर साधु मंगलको अर्घ चढावे ॥२१॥“ग्बोध" इत्यादि पढकर केवलिकथित धर्ममंगलको अर्घ चढावे ॥ २२॥ " निश्चित्य " इत्यादि पढकर अहल्लोकोत्तमको अर्घ चढावे ॥ २३ ॥" नामादिभि" इत्यादि पढकर सिद्ध लोको ॥५१॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy