________________
22222
22222
पुण्यश्रेणिशुद्धदृग्वत्त सेवारागाद्वद्धास्तत्तदैश्वर्यभुक्ता । या संहार्याभ्यर्णयत्युद्यबोधिं पुंसो नंद्यावर्तमालां यजे तं ॥ १७ ॥ ओं अर्ह नंद्यावर्तवलयाय स्वाहा । नंद्यावर्तमालार्चनम् । शिवपथमनुबन्नतः समाधि प्रशमवतः सुखपर्वणां प्रबंधम् । यवबलयमनल्पबुद्धिकाम्यं वरकुसुमांजलिनांजसार्चयामि ॥ १८ ॥ अ अ यववलयाय स्वाहा । यववलयार्चनम् ।
भित्वा कर्मगिरीन् प्रबुद्धसकलज्ञेयादिसंतः शिवः पुंसां शुद्धिविशेषतोच्छमनसा सेवाविधौ यस्य ताम् । सौख्यं लांति वृषार्पणादघहृतेर्ये वा मलं गालयं - त्यर्घेणोपचरामि मंगलमहत्तानईतोभ्यर्हितान् ॥ १९ ॥ ओं अर्हन्मंगलार्घम् ।
कर नद्यावर्तमालाको पुष्पोंसे पूजे ॥ १७ ॥ “ शिवपथ " इत्यादि तथा ओं अहं इत्यादि कहकर यववलयकी पूजा पुष्पोंसे करे ॥ १८ ॥ “ भित्वा कर्मगिरी " इत्यादि पढकर अर्हत मंगलको अर्घ चढावे ॥ १९ ॥ “ नामध्वंसा ” इत्यादि पढकर सिद्धमंगलको अर्ध चढावे
"
938